SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ - अब श्री संघपट्टका (१७१) एम माने एटले प्राणातिपातादिकथी निवृमि न पामेलो अन्यदर्शनीनो समूह तेने पोतानो गुरु करी माने . टीकाः--अथ मूर्खेषु सर्वज्ञत्वानिमानो लवतु मिथ्यात्वं ये तु कुतीथिका अपि सकलानवधचातुर्विद्यविशारदाः प्रत्यक्ष सारदाकाराः श्रनल्पविकल्पजालजटिलजल्पविधौ गीर्वाण गीर्वीण विदारितप्रतिवादिकोविदलदाः संप्रत्यपि भूरिश उपमन्यते तेषु सर्वज्ञत्वाध्यवसायस्य कथं मिथ्यात्न मिति चेत्।। सत्यं ॥ तत्ज्ञानस्यैकांतान्युपगमविषयत्वेन वस्तुतोऽज्ञान स्वात् ॥ अर्थः---हवे प्रतिवादि पूने ले जे मूर्खने विषे सर्वज्ञापमानो अजिमान करवो ते मिथ्यात्व हो, परंतु जे कुतीर्थिक लेने पण समस्त निर्दोष एवी चारे विद्या तेमां चतुर होय ने साक्षात् सरस्वती जेवो जेमनो आकार ले ने घणा घणा विकल्पनो समूह तेणे करीने व्याप्त एवो जे बोलवानो प्रसंग तेने विषे संस्कृत भाषा रुपी बाणवमे नेयां ले पंमितनपी बद ते जेमणे एवा आ काळमां पण घणा पंमितो देखाय ने तेमने विषे सर्वज्ञपसानो निश्चय करवामां केम मिथ्यात्व कहोबो ? एम जो कहेता होय तो तीक. एम कही उत्तर करे ले जे ते झानने एकांतपणुं माटे वस्तुताए अहानपपुंज ने तेथी तेने मिथ्यात्व कहीए बीए. टीकाः-न चैकांत एव साधीयानिति वाच्यं ॥ तदाहि ससुप एव जावः स्यात् असद्रूप एव वेति जवदनिमतद्योतकं कि.... कम्पमुगलमवतरति तत्र न तावदाया एकांतेन सत्वे हि घटस्य
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy