________________
१५५४)
9. अथ श्री संघपट्टका
OUNRNAww
टीका:-श्रथ कथमेतन्मिथ्यात्वमितिचेत् ॥ मुच्यते ॥ घोषवतां देवत्वानावात् ॥ तथाहि ॥ साक्षात् कृतधर्मा निरीह स्वेन परोपचिकीर्षाप्रयुक्तो यो मुक्तिमार्गमुपदिशति स देवश्त्यास इति चोच्यते ॥ न च रागादिमत एतल्लक्षणं संगच्यते ॥ ता. चनस्य प्रबल विप्रलंचकवाक्यवछिसंवादित्वाहिसंवादकवच-. नाच प्रेक्षावतां प्रवृत्यनुपपत्तेः॥
अर्थः--इवे सिंगधारी पूजे जे जे ए मिथ्यात्व केम कहो हो? तो तेमो उत्तर कहे जे दोषवाळाने देवपणानो अनाव ने ए हेतु माटे. तेज देखामे जे जेणे धर्मनो साक्षात्कार को लेने को प्रकारनी वांछा विनाज परना नपकार करवानी जेनी श्छा वर्षे डे ने मुक्ति मार्गनो नपदेश करे ले ते देव कहीए तेने हितकारी पण कहीए. ने रागादिवाळानुं ए लक्षण संनवतुं नथी, केमजे रागादिवाळानुं वचन तो अतिशय उग पुरुषनां वचननी पेठे विसंवादि ले ए हेतु माटे, ने वळी एनां वचन परस्पर विरोधी ने ए हेतु माटे बकिवाननी प्रवृत्ति तेमां थती नथी.
.. टीकाः रागादिमतो हि विप्रलिप्सया नद्यास्तीरे गुम्मा
कंटपर्यस्तमास्ते धावत मिनका इत्यादिवत्कदाचिदन्यथा व्यक.. स्थितमर्थमन्यथापि ब्रुवाणा उपलभ्यते ॥ तथा च समचमात्... अवर्तमाना मिनकवनसमीहितमश्नुवीरन् ॥ माझा विधि
सा तथापि तस्य रागादिमत्वेनासाक्षात् कृतधर्मतया सम्यान . ... मुक्तिमार्गोपदेशाननुपपत्तेः॥...