________________
(१२) ..
18. अथ श्री संघपट्टकः
टीका:-अधुना श्रमार्गे मार्गबुद्धयादिरूपं मिथ्यात्वं द. शयति।उन्मार्गयति ॥नन्मार्गमिव उत्पथमिवाचरति जैनमार्ग शुद्धं जगवत्पथं ॥ यथा नायं जगवत्प्रणीतो मार्गः किंतू त्सूत्र इति ॥ अपथं कुमार्ग प्राक् प्रतिपादितमौदेशिकनोजनादिकं स्वकल्पितं सम्यक् पथीयतिसम्यक् पथमिव सन्मार्गमिवाचरति॥
अर्थः-हवे अमार्गने विषे मार्ग बुद्धि थवारुप मिथ्यात्वने देखा ले जे शुद्ध जगवत्ना मार्गने नन्मार्गनी पेठे आचरे ले एटखे उन्मार्ग जेवो जाणे जे जे आतो नगवाननो कहेलो मार्ग नथी एतो नत्सूत्र मार्ग ने इत्यादि. वळी पूर्वे प्रतिपादन करेलुं जे पोतानुं कपोल कल्पित उद्देशिक नोजनादि तेने सारो मार्ग जाणे ३. सारा मार्गनी पेठे आचरण करे .
टीका:-त्रापि यनिमार्गस्य चंवत्प्रकाशकस्योन्मार्गेण तामसेनसादृश्यापादनमुन्मार्गस्य च सत्पथतुल्यतापादनंत मिथ्यात्वोदयादिति ॥ तथा स्वमात्मानं अगुणाग्रण्यं निर्गुण धुरंधुरंकृतार्थीयति कृतार्थमिव विहितसकलप्रयोजनमिवा चरति ॥ अत्रापि स्वस्य निर्गुणमुख्यस्य कृतार्थेन गुणिमुख्येनोपमानमा विद्यावत्वादिति ॥
अर्थः--श्रही पण जे जिनमार्ग चंछ सरखो प्रकाशवंत ले तेन नन्मार्गरूपी जे अंधकारनो मार्ग तेनी साथे सहशपणं प्रति. पादन करे ले ते मिथ्यात्वना उदयथो करे बे. वळी पोतानो श्रात्मा