SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ -18 अथ श्री संघपट्टकः 8 ( ५४९ ) टीका:- एवं तावदष्टादशनिर्वृत्तैः प्रबंधेन लिंगिनां श्रुतपथावज्ञा प्रतिपादिता ॥ संप्रति तैरेव धर्मतया प्रतिपादितं गुणिद्वेषधीरिति द्वारं निराकुर्वस्तेषां गुणिद्वेषं दर्शयन्नाद || अर्थः- ए प्रकारे दार वृत्तबंधि काव्यना विस्तारवमे लिंगधारियोनी करेली सिद्धांत मार्गनी अवज्ञा एटले अवहेलना ते कही देखामा. हवे सांप्रत काले ते लिंगधारीउए जे धर्मपणे प्रतिपादन करेलुं गुणि द्वेषधी एटले गुणि पुरुषोना उपर द्वेष बुद्धि राखे बे ते द्वारनुं खंगन करता बता ते लिंगधारीनने गुणिजन उपर द्वेष बे तेने देखामता बता कड़े बे. मूल काव्यम्. सम्यग्मार्गपुषः प्रशांतवपुषः प्रीतोल्लसच्चक्षुषः श्रामण्यर्द्धिमुपेयुषः स्मयजुषः कंदर्पकक्षप्लुषः ॥ सिद्धांताध्वनि तस्थुषः शमजुषः सत्पूज्यतां जग्मुषः सत्साधून् विदुषः खलाः कृतदुषः क्षाम्यंति नोद्यदुषः ३१ टीकाः - खलाः सत्साधून् न क्षाम्यंतीति संबंध॥ तत्र खला गुणी मत्सरिणः प्रकरणां गिनः कृतदुष इति ॥ दुषधातुः क्वि तोऽत्रदोषपर्यायस्ततश्च कृता विहिता दुषो दोषाः स्वयमनेकानर्था यैस्ते तथा ॥ तत्स्वभावत्वात्तेषां ॥ अथवा कृताचारो पिता दुषो दोषा यैस्ते तथा ॥
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy