________________
(986)
- अथ श्री संघपट्टकः 8
दुष्ट चौरादिना जयथी ते मार्गे जइ शकातुं नथी तेम जगवाननो मार्ग पण दालमां ए त्रणेनुं घणुं बळ थये बते सहज पमाय एवो नथी. महा दुःखी मार्गानुसारीपणुं पमाय बे ए जावः
टीकाः - श्रागमेप्युक्तम् ॥ दूसमहुंमावसर्पिणी जसमग्गपीयिं इमं तिथं ॥ | तेण कसाया जाया, कूरा इहसंजयालं पि॥
अर्थः- आगममां पण ए वात कही बे जे दुषमा काल डुंगावसर्पिणी रुप तथा जस्मग्रह तेणे या तीर्थ पीमयुं बे ते माटे संजतीने पण करा कषाय उत्पन्न याय बे.
टीकाः - अनुश्रोतोरुपस्तु जैनमार्ग इदानीमपि सुलनः येषामेव मावसर्पिण्यादीनां सन्मार्गप्रवृत्तिं प्रति प्रातिकूल्यं तेषामेवासन्मार्गप्रवृत्तिं प्रत्यानुकूल्यादिति ॥
अर्थ :- लोक प्रवाह रुप जैन मार्ग तो सांप्रत काळमां पण सुगम जे मावसर्पिणादिकने सन्मार्गमां प्रवृति करवा प्रत्ये प्रतिकूलपपुंज बे तेमनेज असन्मार्गमां प्रवृत्ति करावा प्रत्ये अनुकूल बे एटले सुखे करावे बे.
टीकाः - इत्थं यद्यपि लिंगिनिः प्रकटिता भूपृष्ट ऋत्स्नावनीरुयत्र मितावतः श्रुतपथावज्ञानसंज्ञान्वितैः ॥ कल्पेनापि - कलावता कलयितुं साकल्पतो दुःशका, संबोधाय तथापि मूढ मनसामेषा दिगादर्शितेति वृत्तार्थः ॥ ३० ॥
इति श्रुतावज्ञा नामे नवमो द्वार संपूर्ण थयो.