________________
११४०)
-
अथ श्री संघपट्टका
प्रत्यक्षोपलंनोपचारा देषेत्युक्तं ॥ अवसर्पति प्रतिक्षणमायुःशरी रप्रमाणादयो नावा हानिं गळंति प्राणिनामस्यामित्यक सर्पिणी सिझांतप्रसिकः कालविशेषः॥ टु सकलांगोपांगानों यथोक्तमानवैकल्पहेतुः षष्टं संस्थानं तेनोपलदित अवसर्पिणी हुमावसप्पिण। व्युत्पत्तिमात्रं चेदं॥
अर्थः-जे श्रागम ग्रंथोने विष हुँमावसर्पिणी आवशे, एम सखेखू संनळाय ने तेज था वर्तमान काळे प्रत्यक्ष जणाय बे. केमजे यद्यपि कालर्नु अप्रत्यक्षपणुं जणाय ने तो पण ते काळमां उत्पन्न यवानां जे कार्य तेनुं श्रा काळमां प्रत्यक्षपणुं ने ए हेतु माटे श्रा हुँ. मावसर्पिणी प्रत्यक्ष एम कडं. जेने विषे प्राणीनां श्रायुष्य तथा शरीरनुं प्रमाण इत्यादिक जाव हानिने पामे वे एवो अवसर्पिणी सिद्धांतमां प्रसिक काळ विशेष ले ने हुंम एटले समस्त अंग उपांगर्नु जेम शास्त्रमा कयुं ते प्रकारर्नु परिमाण हाल जणातुं नथी तेनुं कारणरुप जे बईसंस्थान तेणे करीने श्रा लेवाखमां का. वती एवी श्रा हुँमावसर्पिणी जे ए प्रकारे श्रा हुंमावसर्पिणी श. ग्दनी व्युत्पत्ति मात्र .
टीकाः--तत्वतस्त्वनंततमकालनाव्यसंयतपूजानिबंधनं . चैत्यवास्युत्पादहेतुः शुननावहानिकारणं कालनेदो हुंमा. बसार्पण॥ सा च नगवति मोदंगते जातेति ॥ समयः परमसू. क्ष्मः कालस्ततश्चानुसमयं प्रति नव्यानां मुक्तिगामिनां अथवा नव्याःशुना नावाःपरिणामा अनुन्नावाश्च प्रजावा मतिनिश्चयावा ततश्च हसंतोहीयमाना नव्यनावानुन्नावा यस्यां सा तथा।