________________
4 जय श्रीसंघपट्टकः
( १३३ )
श्वे ते पुरुषो वांच्छित नगरना मारगने सारी रीते जाणे बे माटे पूर्वे कथं ए रुपनुं तेमनुं वचन मानता नथी माटे ते जन्मांध पुरुष तेमनुं उपहास करे बे. माटे जन्मांध पोते सर्व प्रकारे वांच्छित नगरना मारगने जाणता नथी तोपल मार्गना जाण पुरुषोनुं उपहास करे ने ते मोटुं कष्ट बे ए प्रकारे अप्रस्तुत प्रशंसा अलंकारनो जेद थयो .
टीका:- तथा ह्युपमानेन तुल्ये प्रस्तुते उपमेयेसति यद प्रस्तुतस्योपमानस्य प्रस्तुततुल्यस्य प्रशंसनमनिधान मित्येतदस्य लक्षणं तुल्ये तुल्यस्य वच इति वचनात् ॥
अर्थः-- ते कड़े बे जे जे उपमाननी संघाथे उपमेयनी तुल्यतानो प्रसंग थावे सते जे उपमाननुं प्रस्तुत उपमेय संघा - थे तुख्यतानुं कहे ए अलंकारनुं लक्षण बे. जे तुल्यपणुं सते तेने तुल्य वचन कहेतुं ए प्रकारे अलंकार शास्त्रनुं वचन बे.
टीकाः — एवं चाप्रस्तुतमुपमानं योजयित्वा प्रस्तुत मुपमेयमिदानीं योज्यते ॥ कष्टमेतत् ॥ यन्नृणां सत्पथेच्तुपुरुषाणां नष्ट दिशां श्रतिमुग्धतया सत्पथकुपथ विभागान निज्ञानां श्रदृशां सम्यग्ज्ञानदर्शन विकलानां जात्यंधः सिद्धांत रहस्य लेशानभिज्ञः सर्वथाऽगीतार्थः ॥ सोपि गीतार्थ संवासादैः कथं चिन्मोक्षपथकथनप्रवीणः स्यात्तत्राह ॥
अर्थः- ए प्रकारे प्रसंग विना कयुं जे उपमान तेनी यो