________________
(५३०)
+ अब भी संघपहकः ।
टीकाः-ननु सोपि तद्देशजात इतरेभ्यःश्रवणादिना विज्ञाय कथंचिदिष्टपुरपथं देक्ष्यतीति तत्रोक्तं वैदेशिक इति ॥ विदेशे योजनशतव्यवहिते देशांतरे जातो वर्धितश्चेति वैदेशिकः ॥ स हि तद्देश स्वरुप मात्र स्याप्यननिज्ञ त्वात्कथं प्रकृतमार्ग जा. नीयादपि ॥ ततः कर्मधारयः॥
अर्थः-श्राशंका करे ले जे जन्मारानो बांधळो पण तेज देशनों होय तो बीजा लोकथसांजळवू इत्यादिके करीने जाणोने को प्रकारे इच्छित नगरनो मारग देखामशे तो त्यां विशेषण कह्यु 'जे ए' परदेशी एटले सो योजन वचमां मूकीने देशांतरमा उत्पन्न थयो ने ने वृद्धि पाम्यो माटे ते या देशना स्वरुप मात्रनो पण जाण नथी तो इडित नगरना मार्गमे शीरीते जाणी शके ?
टीका:---कांतारे जनसंचारशुन्येदुर्गवर्त्मनि लोकसंचार मार्गे हि कदाचित् मार्गज्रांतानां पांथोपि संचरिष्णुः सुपंथानं दर्शयेत् ॥ प्रकोण अयमेवास्य पुरस्य पंथानान्य इत्यवधारण पूर्व नतु संजावनामात्रेण दिशति प्रतिपादयति अनीप्सितपु. रावानं जिगमिषतनगरमार्गकिलेति वार्ताय उत्कंधरःउग्रीवः कंधरामुन्नमय्य जुजदंगमुदिप्य कथयति नतु वचनमात्रेण॥ किलमार्गोपदेष्टा तदनिशे मागानुयोक्तातु तदवनिझोनवतीति लोकस्थितिः अत्र नुपदेष्टाजात्यंधत्वादिना सर्वथा प्रस्तुतपथं न जानाति अनुयोक्तास्त्वदृशोपि तद्देश्यत्वपूर्वानुजूतानुसंधान वत्वादिना तदनिमुखा व लयंते अतस्तदुपदिष्टपंथाः कथमि