SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ॐ अथ श्री संघपट्टक: - (१२९) ॥ मूल काव्यम् ॥ कष्टं नष्टदिशां नृणां यददृशां जात्यंधवैदेशिकः कांतारे प्रदिशत्यनीप्सितपुराध्वानं किलोत्कंधरः॥ एतत्कष्टतरं तु सोपि सुदृशः सन्मार्गगांस्तहिद स्तमाक्याननुवर्त्तिनो दसति यत्सावझमझानिवारणा टीका---कष्टं कुःखमेतन्न श्चेतसि वर्तते यत्किमित्याह॥यदितिवाक्योपदेपे ॥ यत्नृणामहशांजात्यं धवैदेशिकः कांतारेऽ. जीप्सितपुराध्वानं प्रदिशतोति संबंधः ॥ तत्र नृणां पुंसां नष्ट दिशां अलोचनत्वाकांतारपातेन दिग्मूढत्वाच्च प्रनष्टप्राची प्रतीच्या दिककुन्दिग्नागपरिजेदानां ॥ अदृशां काचकामला दि. ना हविकलानां न तु जन्मांधानां ॥ जात्यंधो जन्माजिव्या. प्त्या लोचनरहितः॥ अर्थः---जे आ तो हमारा चित्तने विषे मोटुं दुःख वरते डे, ते शुं तो ते कहे जे यत् ए शब्दनो अर्थ वाक्यने आक्षेप करनारो डे, माटे जे दृष्टि रहित एटले आंधळा पुरुषोने जन्माराथोज अंध थएलो परदेशी पुरुष अटवीने विषे इचित नगरनो मारग दे. खामे ले एम संबंध जे. तेमां आंधळा पुरुष केवा तो नेत्र नयो माटे महा अटवीमां पमतेणे करीने दिग्मूढ थयेला एटले पुर्व दिशा तथा पश्चिम दिशा इत्यादि दिशाना विनागर्नु जे जाणवू तेयो ज्रष्ट थयेला, काच कामलादिक कारणथी दृष्टिगोचर थयेला पण जन्माराना बांधळा नहि.
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy