________________
(५१४)
-
अथ श्री संघपट्टकः
.. शहरा उए। कन्ने तस्सवणा मिलमे साइवि ॥
अवलोकि मुजो सट्ठो जीवाजीवाश्यणनियो॥
टीका:-कीरशामित्याह ॥ दुर्नेदो निवमत्वाद् दुरुच्छेदः स्फूरन्मनसि संततावस्थिततया जागरुक उग्रो दृढः कुग्रहश्चैत्यवासादिप्रतिष्ठापन विषयो मिथ्यानिनिवेश स एवतमस्तोमः सत्पथदर्शनांतर्बायकत्वादधतमसपटलं तेन अस्तं उन्नधीः प्रेक्षा सैवसत्पथ प्रकाशकत्वाच्चकुलॊचनं येषां ते तथा तेषां।यथा तमस्तोमेन तिरोहितं चतुःपंथानं न पश्यति तथा तेषामपि धीः कुग्रहेण तिरस्कृतत्वानसन्मार्ग मृगयते ॥
अर्थः--ते लिंगधारी केवा ने तो जेमना मनने विषे अ. तिशय गाढ रह्यो माटे महा दुःखथी नेदाय एवो ने निरंतर रह्यो डे माटे जागतो एवो जे महा आकरो कदाग्रह एटले चैत्यवास आदिकनुं जे स्थापन करवं तेने विषे जे मिथ्यानिनिवेश एटले मिथ्यात्व ते हिज अंधकारनो समूह केमजे साचा मार्गने जाणयानुं अंतर्ध्यान करे . ए हेतु माटे गाढ श्रांधळु करनार अतिशय अंधकार तेना समूह जेवं जे ए मिथ्यात्व तेणे करीने ढांक्यु ने बुद्धिरुपी नेत्र ते जेमनुं एवा लिंगधारीन डे साचा मार्गने प्रकाश करनारी बुद्धि माटे बुद्धिरुपी नेत्र कडं जेम: अंधकारवमे ढंकायेल नेत्र ते मार्गने न देखे तेम ते लिंगधारीननी बुद्धि कदाग्रहवमे तिरस्कार पामी ने ए हेतु माटे साचा मार्गने खोळती नथी..
टीका:-सिद्धांतद्विषतां तधिपर्यस्तार्थप्ररुपणया तदुच्छेद