________________
(५१२)
-
अब भी संपपटक
विशेष अरुण कथु ले तेणे करीने संधि कयों ए प्रकारे प्रा काव्यनो अर्थ थयो. ॥ २६ ॥
टीकाः-श्रत इत्यंतरापदं योरप्यनयोवृत्तयोः संबंधयोजनार्थ तच्चाग्रिमवृत्तस्यादौ योदयते ॥ इदानीं तेषां वचनमात्रमपि विवेकिनः श्रोतुं न युज्यत इत्याह ॥
अर्थः-श्रतः ए प्रकारचें पद बे काव्यनी बच्चे मूक्यु ले ते वे काव्यनो संबंध परस्पर जोमवाने अर्थे ने तेने श्रागडं काव्य कहेतां पहेलां जोमीशुं. हवे ते लिंगधारीन्नु वचन मात्र पण विवे. कीने सांनळ योग्य नथी एम कहे . एज कारण माटे ए लिंगधारीयो साचा मार्गथी अतिशेज विपरीत चाले ने ए हेतु माटे.
॥ मूल काव्यम् ॥ दुर्नेदस्फुरदुग्रकुग्रहतमः स्तोमास्तधीचक्षुषां । सिक्षांतषितां निरंतरमहामोदादहंमानिनां ॥ नष्टानां स्वयमन्यनाशनकृते बहोद्यमानां सदा मिथ्याचारवतां वचांसि कुरुते कणे सकर्णः कथं ॥२॥
टीकाः–यत एवनामैते जिनपथं प्रति दुष्टा श्रतोऽस्मादेतोः ॥किमित्याह ॥ तेषां वचांसि कुपथप्रतिपादकानि वचनानि कुरुते विधत्ते कर्णे स्वश्रवणे सकर्णःसश्रोतःश्रथच सहृदयः कथं केन प्रकारेण न कथंचिदित्यर्थः॥