________________
+अव श्री संघपहर
॥मूल काव्यम्॥ सर्वोत्कटकालकूटपटखैः सर्वैरपुण्योच्चयैः सर्वव्यालकुलैः समस्तविधुराधिव्याधिदुष्टग्रहैः॥ नूनं क्रूरमकारि मानसममुं उार्गमासेउषां दौरात्म्येन निजघ्नुषां जिनपथं वाचैषसेत्यूचुषां॥२६॥
टीकाः-ततः शब्दस्य प्राक्तनवृत्तस्थस्येह संबंधात्तेन य. . तोऽमी सर्वथासत्पथं प्रति कुष्टचेतसस्ततस्तस्माइतोः किमि- : त्याह॥ नूनमिति संन्नावनायां । अहमेवंसंन्नावयामि॥ यावंत्य- . तिष्टवस्तूनि जगति संति तावन्निईमार्गमासेषुषां करं मान समकारीति संबंधः॥
अर्थः-पूर्वना काव्यमां ततः ए शब्द रहेलो ने तेनो श्रा जगाए संबंध ले तेणे करीने जे हेतु माटे ए लिंगधारी सर्व प्रकारे सन्मार्ग प्रत्ये पुष्ट चितवाळा . ततः कहेतां ते देतु माटे शुं थयु ते कहे जे हुँ एम संभावना करुं हुं के जे जेटलो पुष्ट वस्तु जगतमा तेटली वस्तुवमे मुष्ट मार्गने पामेला एटले नन्मार्गे चालनारा एवा लिंगधारोन्नु क्रूर एटले महा थाकलं उष्ट मन कर्यु ३. एटले निपजाव्यु एम संबंध .
टीकाः कथमन्यथा तन्मनसोऽतीव क्रूरता ॥ इतर जन : मनः साधारणकारण सामग्रीतस्तदनुपपत्तेः कारणानुरूपत्वात् कार्यस्य ॥ नहि न्यग्रोधबीजास्पिचुमंद प्ररोहः॥ कैस्तेरित्याह॥