________________
(४६८)
- अथ श्री संघपट्टकः
टीका:- निशाजागर उपसर्ग वर्गोपशमनाय प्रवचनघतादीनां पुरतोषल्या दिस्थापनगीतवाद्यला स्यपुरस्सरं सकल रात्रिजागरणं ततोद्वंद्वः ॥ श्रादिग्रहणादन्येषामपिशां तिकपौंष्टकानां संग्रहः ॥ तदादीनि बलानि बद्मानि लोकोपजीवनार्थ मागमान निहितत्वेन विलोजन निमित्तानीति यावत् ॥
अर्थः-- रात्रि जागरण एटले नृपसर्गना समूहने समाववाने कार्थे प्रवचन देवतादिकनी यागल बलीदान यादिकनुं स्थापन कर तथा गीत वाद्य नृत्यपूर्वक सकल रात्रिनुं जागरण करवुं. त्यापटी ए पदोनो द्वंद्व समास करवो. आदि शब्दना ग्रहण करवा बीजा पण शांतिक पौष्टिक स्तोत्र पाठमंत्र ते पण ग्रहण क रवा इत्यादिक बल लोक थकी पोतानी आजीविका करवाने करे बे एटले ए सर्व उपाय शास्त्रमां नथी कला ते करे ने माटे लोकने लोaraवानां निमित्त कारण बे एटलो अर्थ.
टीकाः तैः करणभूतै श्वशब्दउक्तंवचनप्रकारसमुच्चये भालुर्विवेक विकलधर्मेावान् ॥ विवेकिनोदि प्रायेण नैवं विधैः प्रतारयितुं पार्यते नामतः संज्ञामात्रेण जैनैर्जिन देवतै र्नतु क्रियया चष्टाचारत्वात्तेषां तेन लिंगिनिरित्यर्थः ॥
अर्थः- च शब्दनुं ग्रहण कर्यु बे माटे पूर्वे कथा एवा सर्व सगवाना प्रकारे करीने केवळ नाम मात्रवमे जैनी कहेवाता पथ क्रियावमे नहि. केम जे ते ब्रष्टाचारी बे माटे एवा जे ए लिंगधारी पुरुषो ते विवेक रहित ने धर्मनी इडावाळा ने श्रद्धालु एका लोकोने