________________
(४२)
-
अय श्री संघपटक
रुप अनिश्राकृतर्नु लक्षण तेनुं श्रा चैत्यने विषे निरंतर वहन थतो में सर्वथा लक्षणरहित जे अविधिनो प्रवाह तेणे करीने भूळमाथीज विधि लक्षणनुं जवापणं हे हेतु माटे.
टीकाः-नाप्येतन्निश्राकृतं ॥ निश्राकृतं हि तमुष्यते ॥ यत्र देशकालविप्रकर्षादिना सुविहितगुरु शिक्षादिविरहा बैथिस्यातिशयेन देशतः पार्श्वस्थावसनादिलाव मापनाना शुरूप्ररूपकाणामपि सातलोलतया तथाविधंविधि मनुपदिशता मप्रवर्त्तबता चचैत्वाइदिनिवासेपि तचिंतापराणां यतीनां निश्रा वर्तते।।
अर्थः-वळी ए चैत्य निश्राकृत पण नथी केमजे निश्राकृत तो तेने कहीए के जे देश काळना विपरीतपणादिक कारणे करीने तथा सुविहित गुरूनी शिक्षा इत्यादिकनो जे विरह ते थकी जे अतिशय शिथिलपणुं तेणे करीने तथा देशथकी पासथ्था, नसन्ना इत्यादिक जावेने पामेला ने शुद्ध प्ररूपक ने तो पण साता सुखने विषे लोलपीजे ए हेतु माटे ते प्रकारनो विधि मार्गने उपदेश न करता तथा न प्रवर्त्तावता ने चैत्यथी बारणे निवास करे ले तो पण ते त्पनी चिंता करवामां तत्पर एवा जे यति तेनी निश्रा जे जमाए वर्ने ले ते २ ते निश्राकृत कहीए.
टीकाः यत्रच श्राकानां श्रद्धावृद्धये सुविहितसूरयोपि ___कदाचिठ्याख्यानं विदधति॥नसन्नाविय तत्थेवेत्यादि तथाप्तरि. ति समोसरण मित्यादि प्राप्रतिपादित पचमात् ॥ नचोक्त
खण्णमच्या प्रकृतपत्वे किंचि सुमनत्यते