________________
(४३० )
- अथ श्री संघपट्टकः
'टीका:- तएव यतिवसत्यादौ योषितामेकाकिनीनां दि वसेप्यनेकावर्णशंकाकलं कानुंपंगास्कं दितत्वेन प्रवेशस्य प्रतिषेधः ॥ एवं यदा लोकेपि रात्रौ स्त्रीणां गृह निर्गमो विरुद्धस्तदाकावार्त्ता जिन शासने || तस्मात्सर्वथा जिनवेश्मनि निशायां योषित्प्रवेशो ऽनुचितत्वान्नास्तीति ॥
अर्थ - एज कारण माटे साधु श्रादिकना निवासमां एकaal aari प्रवेश करे तो पण अनेक अवर्णवाद याय, तथा this inth. तथा कलंक यावे इत्यादि कारणथी ए परानवनुं स्थान वे माटे तेना प्रवेशना निषेध कर्यो बे ज्यारे एम लोकमां पण रात्रि स्त्रीने घरथी बारणे नीकळवानो निषेध वे तो जिन शास. नमां निषेध होय तेनी तो वातज शी कहेवी. ते माटे सर्वथा जिनमंदिरमां रात्रि स्त्रीनो प्रवेश अघटित ने ए हेतु माटे ते विधि चैत्यमांए नथी.
टीका: - जातिज्ञातिकदाग्रहश्चनास्ति ॥ तत्र जातिकदाग्रहएतज्ज्ञातीयाएव श्रावका छात्र भगवद् बिंबस्य दक्षिणा दिशिस्नात्राधिकारिणोनान्यजातीया इत्यादिकः ॥ ज्ञातिकदाग्रह अ स्मा निरस्मत्पूर्वजैवकारितमिदं जिनमंदिरं ततोऽस्मत् सगोत्रा एवात्र सर्वस्यामपि देव वित्तसमुद्गका दिचिंतायामधिकारियोनेतर इत्यादिकः ॥
अर्थः- - वळी ते विधिचैत्यने विषे जाति संबंधी तथा ज्ञाति संबंधी कोइ जानो कदाग्रह नथी तेमां जाति क्रद्राग्रह तो ए जे जे