SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ (४२६) 48. अथ श्री संघपट्टकः - AAAN AAAAAAAAAAAAAA गवत्सपर्यापर्यापणात् ॥ उन्नतककरोत्पादनस्य च व्यवहारिणा मत्यंताप्रीतिजननापुत्सूत्रत्वं ॥ पराप्रीतिमात्रस्यापि जैनमते जगवड्रीमहावीरोदाहरणेन बहुधा निषेधात् ॥ अर्थः-एटलां वानां कर्या विना पण जक्तिवंत पुरुषो पोताना अव्यनो खर्च करीने जगवत् पूजा करवा समर्थ थाय . ए हेतु माटे नवो कर उत्पन्न करवो तेणे करीने वेपारी लोकोने अत्यंत श्रप्रीति नत्पन्न करवापर्यु एमां रथु डे माटे ए उत्सूत्र , केम जे जैन मतमां परने अप्रीति मात्रनुं पण जे उपजावद् तेनो महावीर स्वा. मिना दृष्टांते बहुधा निषेध मे ए हेतु माटे. टीका-यमुक्तं ॥ धम्मत्थमुजएणं सवस्तापत्तियं न का. यत्वं ॥ इय संजमोवि सेनश्त्थय जयवं नदाहरणं ॥ सोतावसासमान तेसिंथप्पत्तियं मुणेऊणं ॥ परमं अबोहिबीयं त गइंतकालेवि ॥ टोका-निशिबलिनंद्यादिकस्योत्सूत्रत्वं प्रागेवनावितं॥ तथाचैवमायुसूत्रनाविणां तत्र व्याख्यानाद्यधिकारेणयावदु. सूत्रनाषिसंतानं यावजिनगृहंचतद्देशनया तत्र प्रवर्त्तमानानां संतानक्रमेण प्रजायमानानांचाद्धानांनवकूप प्रपातप्रसंग इति। अर्थः-रात्रिए बलिदान श्राप, तथा नांद्य मांमवी इत्यादि. कनुं जे उत्सूत्रपणुं तेतो प्रथम देखामयुं हे. वळी इत्यादिक उत्सूत्र
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy