________________
19 जय श्री सघपट्टकः 8
टीकाः स्वमतिकल्पित मागमोत्ती त द्विसंवादि चानुष्टानं ॥ यदाह ॥ उस्सूत्तमणुवहं सच्छंद विगप्पियं अणुवाइति ॥ कथं पुनरेतदुत्सूत्रं जिनसदने जायते इति चेत् उच्यते ॥
( १२४ )
-
अर्थः- पोतानी बुद्धिये कल्पेलुं श्रने श्रागमथी रहित एवं जे ते विसंवादि अनुष्ठान ते यागम विरुद्ध क्रिया डे. ते शास्त्रमां कयुं ने जे ए प्रकारनं नत्सूत्र जिन मंदिरने विषे केम थाय ? एम जी तु कहेतो होय तो तेनो उत्तर कहीए बीए.
टीका:- एढ़िया स्ववित्तेन देववित्तेन वा नाटकादि हेतुकदेवजव्यवृद्धये यद्देवनिमित्तं स्थावरादिनिष्पादनं ॥ तथा महार्घाने सिविक्रयेण बहुदेव विषोत्पादनाय गृहिणा येदेवधनेन समर्धधान्य संग्रहणं ॥
अर्थः- जे गृहस्थोए पोताना धनवमे अथवा देव द्रव्ये क रीने जाऊं आदिक बे कारण जेनुं एवं देव द्रव्यनी वृद्धिने अर्थे जे देव निमित्त स्थावरादिकनुं नीपजावकुं एटले देव द्रव्यने वधाard as करीने जगाओ बंधावी जामां लेवां तेम वळी मोंघासने विषे वेचीने बहु द्रव्यनी उत्पत्ति करवा अर्थे गृहस्थ लोकोए जे देव धनवमे सोयासमा धान्यनो संग्रह करवो ते.
टीका:- तथा यद्देवहेतवे कूपवाटिकाक्षेत्रादि विधानं ॥ तथा ..शुल्क शाखादिषुद्दिश्य राज्यमाहानामा धिककरोत्था