________________
(( ४२२ )
अथ श्री संघपट्टकः
गुणनी हानि थाय बे माटे दीन थाचारवाळा यतियो अनायतन बे एम निश्चय कर्यो .
टीका:- अधुनायतनं विचार्यते ॥ तत्रायतनं स्थानं गुपाना मितीहा पिगम्यं श्रथवा श्रायस्यतननान्निरुक्तविधिना यतनं ॥ वंदनादिना ज्ञानादिलान विस्तारकारण मित्यर्थः ॥ तदपि द्विधा ॥ द्रव्यभावनेदात्तत्रद्रव्यतो जिनजवन मनिश्रा - कृतं विधिचैत्यमायतनं ॥
अर्थ:-- दवे श्रायतननो विचार करीए बीए. त्यां श्रायतन एटले गुएानुं स्थान एम श्रही जाणवुं अथवा “ श्राय" जे लाज "तेनुं "तन" कहेतां विस्तार करनार माटे श्रायतन ए प्रकारनो शद निरुक्त विधि की सिद्ध थयो. एटले मोटा पुरुषना वचनथी सिद्ध थयो. वंदनादिके करीने ज्ञानादि लाजना विस्तारनुं कारण बे, एटलो अर्थ जाणवो. ते श्रायतन पण बे प्रकारना द्रव्य तथा
"
निश्राकृत एवं
नाव एबे दथी तेमां द्रव्यथी जिन जवन जिनजवन तथा विधि चैत्य ते श्रायतन जाणवुं.
टीका:- प्रव्यरूपस्य सतस्तस्य सिद्धांतोक्त विधिप्रवर्त्तनेन जव्यानां ज्ञानादिवृद्धिहेतुत्वात् ॥ अथ कोसौ विधिर्यत्प्रवृस्यातत् विधि चैत्य मित्युच्यते ॥ तत्र निर्मापणे विधिः प्रथममेव किंचिदनिहितः ॥ संप्रति निर्मापिते तस्मिन् प्रतिष्ठापितेच स एव दिग्मात्रम निधीयते ॥ यमुक्तं श्रीप्रकरणकारैरेव स्थानांतरे विभित्मविधिं प्रदर्शयङ्गिः