________________
-49. अथ श्री संघपट्टक
(४१७)
टीकाः-तस्माद्यत्किंचिदेतदपीति ॥ तस्मानलिंगमात्रं सुविहितानां वंदनगोचरः किंतु गुणः नचलिंगमात्रस्यावंद्यत्वेछिजादिवदपवादेनापितेषांवंदनानिधानं सिकाते न संगत इति वाच्यं, तेषा मनुद्घाटितत्वेन लिंगमात्रसाधादपवादेन वपु. पपत्ते रिति॥
अर्थःते हेतु माटे सुविहितनुं कांक लिंग मात्र पक्ष वंदनीक जे. एम नथी त्यारे शुं वंदनीक ? तो सुविहितना गुख के तेज वंदनीक .
टीकाः-ननुमाजूवन्पार्श्वस्थादयः क्रियाहीनत्वाइंदनी. याः ॥ येतुगछेबहुयतिसंकुलत्वात्स्वमत्या पिंमाशुद्धयादिदोष संजाक्नया ततो निर्गत्य स्वातंत्र्येण पुष्करक्रियां कुर्वतिते संयम कियातत्परत्वाद्यानविष्यंतीतिवेत् न ॥ तेषामपि सुगुरुतंप्रदायाजावात् सम्यगागमार्थापरिझानेन विपर्यस्तमतितयोत्सूत्रन्नाषित्वात् ॥ कुग्रहाद्छुष्कर क्रियाकरणेप्युत्सर्गापवाददेवकालादि विषयविन्नागानवबोधेन प्रवचनमालिन्यकारिवाचयतित्व निषेधात् ॥
. अर्थः प्रतिवादी बोले जे जे पासथ्थादिक क्रियाहीन ले माटे वंदनीक न था पण जेना गबने विषे घणा यतिथी संकलपणुं थयुं . ए हेतु माटे मिनी अशुद्धि आदिक दोषनी संजावना करीने ते जगामांथी नीकळीने स्वतंत्रपणे पुष्कर क्रियाने करे . ते संयम क्रियाने विष तत्पर बे ए हेतु मापे वंदनीय थशे