________________
-4 अथ श्री संघपट्टकः 8
जिनबिंग सेने बशिमांसनी उपमा दीधी ते ठीक कयुं छे.
( ३९९ )
•
टीकाः - श्रत्रचापवित्रेण व शिपिशितेनोपमानं लिंगिपरिगृहीतस्य जिनबिंबस्याऽत्यंतदेयताज्ञापनार्थं ॥ श्रागमेऽतिदेयस्याधाकर्मादेगोमांसादिनैवोपमानोपमेयदर्शना दिति ॥ - नेन चोपमानेन सिद्धांता निहितमंखफलकोपमानसंवादिनालिंगि परिगृहीत जिनबिंबस्योपाधिकमनायतनत्व मपिसूचितं ॥
अर्थः- :- जगाए अपवित्र एवं जे बशिमांस तेनी उपमा लिंगधारी गृहण कर्यु जे जिनबिंब तेने दीधी तेथी ए जिनबिंबनुं अतिशय त्याग करवापणुं बे एम जणाववाने श्रर्थे कधुं छे. याग• मने विषे अतिशय त्याग करवा योग्य एवं जे प्राधाकर्मादिक तेने गोमांस श्रादिकनी संघाथेज उपमेय. पणुं देखाय, बे ए हेतु माटे ने सिद्धांतने विषे मंखफलकनी जेम उपमा दीधी बे तेम लिंगधारीए ग्रहण कर्यु जे जिनबिंब तेने उपाधिथकी थयुं एवं जे अनायतनपशुं तेनी पण सुचना करी एम जाणवुं.
"
टीका:- तथादि ॥ बहुशस्तावदागमेयतीनां श्राद्धानां चायतनसेवाऽनायतनप रिहारोपदेशः श्रूयते ॥ तत्रकिमिदमायतनं किंवानायतन मिति ॥ तत्रप्रथमं प्रतिपक्ष निर्नयेनायतनस्वरूपं सुगमंत्रवती त्यनायतनस्वरूप मुच्यते ॥
अर्थ :- घणीवार श्रागमने विषे साधुने तथा भावकने आ यतमनुं सेवन करवुं ने अनायतननो त्याग करतो एवो उपदेश सां