SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ अथ श्री संघषकः । - जमप्रकृति तयास्वहिताहितपरिज्ञानवैकल्पसाधान्मीनामस्यास्तान् बिंबं प्रतिमां जैनं नागवतं श्रादर्यदर्शयित्वा यथा "नोजव्या ऐहिकामुष्मिकसुखसाकल्पनिधानकस्पमिदमहि । - पूजयत नक्त्येति सामान्यतोऽथवा नवत्पूर्वजैरतबिमार्हतं नि मापित। तथेदमेव प्रत्यहं नियमेनापुपूजन् ॥ततो नवनिरपोदमेव विशेषेण पूजनीयं ॥ अर्थः-विचार रहितपणे धर्मनाश्रमायुएवाजे पुरुष तेहिज नम प्रकृतिपणे पोताना हितनुं तथा अहितनुं यथार्थ ज्ञान नथी माटे ए पुरुषने मत्सर्नु समानपणुं डे माटे मत्स जेवा तेमने जिन जगवंत संबंधी बिंब एटले प्रतिमा तेने देखामीने एटले लिंगधारी ए श्रावक लोकोने एम कहे जे नोनव्याः एटले हे नाविक प्राणी, था लोकना तथा परलोकना समस्त सुखना निधि समान प्रा अईतनुं प्रतिबिंब ले तेने नक्तिनावे पूजो अथवा तमारा पूर्वज एटले वृको तेमणे मा जिन प्रतिमा निपजावी डे ने एज प्रतिमार्नु नित्य पूजन तमारा वृद्धो करता हता माटेतमारे पण श्राज प्रतिमानुं विशेषे करी पूजन कर. .. टीकाः-तथाईहिंबनिर्मापणमेव संप्रति जवजलधिनिप। ततुतारणायालमितिनवनिः स्वश्रेयसे नवीनं जगवहिबं स्व: नानाविधापनीयमिति विशेषतोमुग्धजनपुरतः प्रज्ञाप्येत्यर्थः । किल यतिना देशनाद्वारेण जिनर्षिबार्चनादेगुहिपुरः फलमुपवर्णनीयं ॥ तत्फललिप्सया तदनुसारेण मृहिणः स्वयमेव तत्रप्रवृश्युपपत्तेः॥
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy