SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ -48 अथ श्री संघषक: ( ३८९ ) लेश मात्रनो पण स्पर्श थाय तो वांछितकारी ते न थाय एटले ते जिनमंदिरादिकने कराववानुं फळ न थाय एम सिद्धांत थयो. ए प्रकारे श्री काव्यनो अर्थ समाप्त थयो. ॥ २० ॥ टीका:-- श्रधुना मुग्धजनाकर्षण निमित्तं जिनबिंब प्रदर्शनादिद्वारेण लिंगिनां लोकप्रतारणं दर्शयन्नाह ॥ अर्थः- दवे जोळा लोकने यार्कषण करवाने काजे जिंनविंब देखाng इत्यादि द्वारे करीने लिंगधारीन लोकने ठगे वे तेने देखाकृता सता कहे . मूल काव्यम्. आकृष्टुं मुग्धमीनान् बंमिश पिशितवद्विबमादर्श्य जैनं । तत्राम्ना रम्यरूपानपवरकमठान् स्वेष्ट सिद्र्ययै विधाप्य ॥ यात्रास्नात्राद्युपायै र्नमसितक निशा जागरा श्वश्व | श्रद्धासुर्नाम जैनैश्वलित इव शवैर्वच्यते दा जनोऽयम् ॥ २२ ॥ टीकाः - श्रकृष्टुं मुग्धमीनान् जैनबिंबमादर्य नामजैनैर्जनोयं वच्यत इति संबंधः तत्राकृष्टुमितिः स्ववशमानेतुं नतु पुण्य-: मर्जयितुं मुग्धा देयोपादेय विचारशून्यतया धर्मश्रद्धालवस्तएव
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy