________________
- अथ श्री संघपट्टक
टीकाः - श्रत्र च कुगुरुग्रहणेन कुदेशनालानेपि पृथगुप-: दानं तस्याः सकलेतरदोषेज्यो महत्त्वज्ञापनार्थं ॥ ततः कुमतं चेत्यादिद्वंद्वः ॥ तासामं शोलेशस्तस्मात् श्रस्तांकुमता दिभ्यः समयः किंत्वेषामंशमात्रादपि स्फुटंव्यक्तं निश्चितमितियावत् ननिमतकारि अनिष्ट विधायिडुरंत संसार कांतार निरंतर पर्यटन कारणमित्यर्थः ॥
(२७३ )
अर्थः- जगाए कुगुरुना ग्रहणवमे कुदेशनानो बान थये सते पण जे कुदेशना पदनुं जुडुं ग्रहण कर्यं ते तो ते कुदेशनानो समस्त बीजा दोषथ मोटो दोष के एम जणाववाने श्रर्थे ग्रहण कयुं बे. त्यार पछी कुमत इत्यादि पदको द्वंद्व समास करवो. ते कुमतादिकना अंश मात्र पूर्वे कह्यो जे समस्त क्रियाकलाप ते व्यर्थ थाय बे तो समस्त कुमतादिकनी तो वातज शी कदेवी ए तो वातज बेटे रहो. पण ए कुमतादिकना अंश मात्रथी पण निश्चे - निष्टकारी थाय बे एटले महा दुःखवमे जेनो अंत बे एवी संसाररुपी व तेने विषे सर्व क्रियाकलाप परिभ्रमण करावनाएं बे एटलो अर्थ.
ए
टीका: --- एतदुक्तं नवति ॥ जिन, प्रवचनं हि सम्यग् ज्ञानदर्शनचा स्त्रिसमुदायरूपं कुमतादी नितु मिथ्यात्व रूपाणि तथाच श्राद्धादीनि कुतीर्थिककर्माणि यः श्राद्धो जिनाचना दिवत्कर्त्तव्यान्येतानी तिधिया समस्तान्यपि करोति तस्य प्राक्तन मनुष्टानं सकलमपि विफलमिति किमत्रवक्तव्यं ॥ यावदेतन्मध्यादेकादिकमपि तद्शादिकं वायो विधत्ते तस्याप्येतदेवमेव ॥