________________
-
अथ श्री संघपट्टा
-
(३३७).
www
॥मूल काव्यम् ॥
श्ष्टावाप्तितुष्टबिटनटनटचेटकपेटकाकुवं निधुवनविधिनिबद्धदोहदनरनारीनिकरसंकुलं ॥ रागोषमत्सेरयाघनमघपंकेथनिमज्जनं जनयत्येवचमूढजनविदितमविधिनाजैनमज्जनं ॥ १० ॥ • टीका: जैनमजानं जगवहिबस्नात्रं कर्तृ जनयत्येव संपादयत्येव नतु कदाचिन्न जनयत्येवकारार्थः ॥ अघपके पापकर्दमे निमनं जुनं कर्म तत्कर्तृणामितिशेषः ॥ अथ कथं पुण्यायः विधीयमानं जिनस्नात्रं पापपंकनिमऊनाय प्रजवतीत्या तयाह॥
अर्थः-जे नगवत्विंबनुं स्नात्र तेज पापरुपी कादव प्रत्ये बुमामे बे एम अर्थ जणावनार एवकारनो अर्थ , ते कोने बुझाके । ने तो जे स्नात्र करे ने तेने एम कर्तृपदशेष उपरथी लेवु त्यारे हवे अहीं आशंका करीने कहे जे जे पुण्यने अर्थे कर्यु ने जिन स्नात्र ते पापकादवमां बुमामवाने केम समर्थ थाय ? तो तेनो - नत्तर कहे जे जे.
टीका:-अविधिना सिद्धांतोक्तक्रमविपर्ययेण प्राक्तन विशेषणान्यथानुपपत्या रात्रावित्यर्थः॥ सिद्धांते हिरजन्यां जिन स्नानं निवारितमतस्तत्र तत्कुर्वतां कथं न पातकमित्यर्थः॥
ya