________________
- जय श्री संघपट्टकः
करे बे. चकार अव्यय बे तेनो समुच्चय रुपी अर्थ बे. तेथे करीने म यो जे ए कुमार्गथकी निवृत्ति पामनार कोइक महासस्ववंत प्राणी ते प्रत्ये उलटा इर्ष्या करे बे. व्याकरण विचार जे म हासत्वाय ए जगाए 'कुध दुहेर्ष्या' ए सूत्रे करीने चतुर्थी किनती बे.
थइ
(334)
:
टीकाः - अत्रचोलरवाक्यार्थगतत्वेन प्रयुज्यमानो यच्छव्दस्तच्छब्दोपादानं विनापि तदर्थंग मियति ॥ यथा ॥ साधु चंद्रमसि पुष्करैः कृतं, मीलितं यदभिरामताधिकं ' इति ॥ तेनायमर्थः ॥ तेषां हि दृष्ट दोषत्वात् कुपथात्तावत्स्वयं व्यावृत्तिः क
युक्ता । श्रथ कुतो पिहेतोः स्वयं न व्यावर्तते तदा तद्व्यावृत्ति कारिणि प्रमोदो विधातुं संगतः ॥ यत्पुनरमी द्वयमध्यादेकमपिकर्तृ नोत्सहते प्रत्युत कुपथ निवृत्तिविधायिनि कस्मिन्नपि - तुझोपड़वाय यतंते तत्किममी दिग्मोमिता इत्यादि योज्यं ॥ तेनैतटुक्तं जवति ॥ दिग्मूढादयो हि हितैषिणा व्यावर्त्तमाना श्रपि दिग्मोहादेव्यवृत्ति मालमेवन कुर्वति ॥ एते तुनकेवल कुपथान्न व्यावर्तते यावताकुपथव्यावृत्तिकारिणे ऽसूयंत्यपीति तेज्योप्यमी कुत्सिताइति वृतार्थः ॥ १७ ॥
•
अर्थः - श्रा जगाए उत्तर वाक्यार्थमां रहेलो जे यत् शब्द से तत् शब्दनुं ग्रहण कर्या विना पण तेनो अर्थ पमाने बे जेम सारो चंद्रमा नदय पामे सते जे कमल मीचायां ते शेोजानुं अधि क पणुं कथुं बे ते हेतु माटे या अर्थ थयो जे पोते दोष दीठा माटे पोतानी- मेळे ज कुमार्गथी निवृत्ति पामनुं जोइए ए युक्त के ने