________________
49 अथ श्री संघपट्टकः --
(३२७)
तथाकृता
टीका :- यथा हि केचन केनापि दुर्मा त्रिकेण वशीकरण मंत्रेष स्तद्वचनमसमीचीनमप्यत्यंत समीचीनतयाऽभ्युप तस्त्वमवगमिताश्रपि मंत्रमहिम्ना न ततो निवर्तते एव मेसेपि ॥ किंचेति पक्षांतरे ग्रहैर्भूतादिभिरावेशिताः कृतावेशाविहितशरीराधिष्टाना इतियावत् ॥
•
अर्थ:-जेम कोइ इष्ट मांत्रिक पुरुषे कोइक वशीकरणना मंत्रे करीने तेवी रीते वश कर्यो होय जे तेनुं विपरीत वचन होय तेने पण सारुं करीने माने पढी तेने कोइ पुरुष यथार्थ समजावे तो पण ए मंत्रना महिमाए करोने तेथी निवृत्ति न पाने एटले ते खोटाने पण साधुं जाणीने काली रहे ए प्रकारे या श्रावकं लोक पस थया छे शुं !.
किंच - एंटलो अव्यय बीजा पहने कड़े बे के चळी भूतादिग्रहे प्रवेश कर्या बे के शुं एटले ए श्रावक लोकना शरीरनुं अधिष्टान करीने भूत वळग्यां बे के शुं ?
टीका :- यथा जूताद्यधिटिता स्तदावेशा द्विधेयापरिज्ञानेना विधेयमपि पितृप्रहारादिकं विदधाना स्ततो निवर्त्यमाना पिन निवर्त्तते एवमेतेपि सदसद्विवेक विकल तया कुपधान्न निवर्त्तत इति ॥ अत्रच दिम्मूढा दिबहुधा विकल्प प्रदर्शनमाधुनिक श्राकलोकानामत्यंता निवर्त्यस्वगवग्रस्तत्वज्ञापनार्थं ॥
अर्थः- केम जे जेना शरीरने जूतादि वळग्यां दोष तेमा