________________
8. अथ श्री संघपटक टीकाः-यमुक्तं ॥ श्रवरें नियमिपहाणा पयमिवेसासियं :: षणं रूवं ॥ सुहबुखाजणवंचणेण कप्पिंति नियवित्तिं ॥
अमुमेवार्थ समर्थयितुं प्रकारांतरेण लोकवाहनप्रतिकारमसंजावयन् सविषादमनुगुणं वैधयेणार्थांतरन्यासमाह ॥
. 'अर्थः-जे माटे ते वात शास्त्रमा कही ने एज अर्थने समर्थ करवाने लोकने जे ए लिंगधारी उगे ले तेनो नपाय बीजे प्रकारे संजवतो जणातो नथी माटे ग्रंथकार खेदसहित जेने अनुसरतो गुण रह्यो ए प्रकारचें वैधर्मी दृष्टांते करीने अर्थांतर न्यास अखं. कारने कहे .
टीका:-नीराजकं ॥ विगतसहाज्ञैश्वर्यन्यायगोपायित . प्रजपुष्टशिदा शिष्टरक्षा विचक्षणपं किंराजसहितमपि नी . राजकमिव नीराजकमुच्यते हा इतिविषादे जगद्जुवनं ॥ न . ह्यन्यथोदितगुणन्नाजि राजनि बलाबोकवाहनं कर्तुं लच्यते ।। श्रयमाशयः ॥ यथा सगुणं राजानं विना तद्देशः प्रतिभूपमलिम्युचादिनिरुपज्यते एवं संप्रति प्रौढसातिशयबहुजनापेक्षपीयगणधरादिपुरुषसिंहविरहाविंगिनिरयं श्राद्धजनो वाह्यत इतिवृत्तार्थः ॥ १६ ॥
अर्थः जे श्रा जगत् हा इति खेदे राजा रहित होय ने शुं एम थयुं निधणीश्रातुं थयुः केमजे आज्ञाए सहित भैश्वर्यपणुं तथा न्याये करीने प्रजानुं रक्षण करवू तथा पुष्टनी शिक्षा करवी तथा साधु पुरुषनी रक्षा करवी तेमां चतुरा रुप जे राजापणुं तेणे