SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ 49 अब भी संघपटक * टीका:-ननुपशुवप्रज्जुबद्धनाशतया अनिशमनवरतन तु सकृत् वारमेकं किलैवमपि कोपिवाह्यतापिाएतमुक्तं नवति। किल जननवर्जनक्रयणाधमर्णत्वप्राग्दर्शनबांधवत्व प्रेयस्त्वनीपनादिसंबंधैर्बलादपि जनो वाहयितुंपार्यते लोके तथाव्यवहार दर्शनात् ॥ लिंगिनिस्तूदितसंबंधानंतरेणापि यदेवं लोको वाह्यते तन्महापरिनव इति ॥ अर्थः-आशंका करीने कहे जे जे पशुनी पेठे नाके दोरां पांधीने निरंतर पण कोश्क काम करावे पण खरं केमजे खोकमां तेवो व्यवहार देखाय .जे कोइए उत्पन्न कर्यो होय, वृद्धि पमामयो होय, तेनुं करज कामयु होय, तेणे प्रथम दीगे होय, तेनो बांधव होय, तेनो वहालो होय, तेणे प्रसन्न कर्यो होय इत्यादि संबंधना बळबते तोकदापि पोतानी आज्ञानुं वहन करावq संनवे . लोक व्यवहारथी पण था तो लिंगधारीए पूर्वे कहेला संबंध विना पण जे श्रावक खोक पासे पोतानी आज्ञानुं वहन करावे ए तो मोटो पराजव देखाय . एटले मोटो अन्याय देखाय . टीका:-ननूक्तसंबंधप्रतिबंधं विनापि सद्गुरुत्वेन तेषां मस्तितपशुवबोकाः कार्याणि निर्मापयिष्यते ॥ नानुपकृतपरहितरतानां गुरूणां धर्मदानोपकारस्य प्रत्युपकारः कर्तुं शक्यते।। ॥ यउक्तं ॥ नावाणुवत्तणं तह, सव्वपयत्तेण तेण कायव्वं, :: समत्तदायगाणं, उष्पमियारंजनपियं ॥
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy