SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ जय श्री संघपट्टक ( ३१५ ) किनो परिणाम याय ए प्रकारनुं वचन छे ए हेतु माटे या प्रकारनो यो जे जे लिंगधारीनो या जन जे ते अधमर्ण नथी. एटले ते लिंगधारी थकी द्रव्यनो लेनार नथी, एम आगळ पण जेम घटे तेम ' येषां' कहेतां जे संबंधी ए प्रकारे पदनो संबंध करवो. टीकाः - तथा ॥ यैः प्राग् पूर्वं दृष्टोऽवलोकितो नच॥ श्रयमर्थः ॥ यैलिंगि निःस्वश्राद्धाद विष्टदेशवर्ति त्वात्कदा चिदपि न दृष्टास्ते पि स्वगवग्रहप्रस्तत्वादन्यं गुरुं वाचापि न संज्ञापंते ॥ तमेव गष्ठ गुरुं ध्यायतः कालमतिवाहयंति ॥ अर्थः- वळी जे लिंगधारीउए पूर्वे दीठो पण नथी एटले तेनोआ अर्थ बे जे लिंगधारीए पोताना श्रावक अतिशय दूर देशमां रह्या बे माटे क्यारेय पण ते दीवा नथी ते श्रावक पण पोताना गच्छना आग्रह वते गलाया वे ए हेतु माटे बीजा गुरुने वाणीए करीने पण न बोलावता. ने केवळ तेज गच्छ गुरुनुं ध्यान करता ता कालो निर्वाह करे बे. टीकाः – बांधवः पितृमातृव्यादि संबंधनाग् न च येषां ॥ नच प्रेयान वनतरो मैत्र्यादिसंबंधेन नच प्री पितो दानज्ञानातिशयादिना तोषितः । अत्रचेदानींतनरूढ्या यद्यपि केषां चिह्नर्द्धितत्वादिसंभव स्तथाप्ययं पटसंवृतएव शोजत इति म्यायेना तिलऊनी यत्वा दिना तदविवक्षणान्नचवर्द्धित इत्यायु तथा केषां चिह्नांधवत्वादिसंजवेपि दवीयसां भूयसां च तद संजवेन तदविवक्षणान्नच बांधवइत्यायुक्तमिति ॥
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy