________________
-18 अथ श्री संघपट्टकः
(ITF)
॥ मूख काव्यम् ॥
ये जतो नच वर्द्धितो नच नचक्रीतोऽधमर्णोनच । प्राग्दृष्टो नच बांधवो नच नच प्रेयान्नचप्रीतिः ॥ तैरेवात्यधमाधमैः कृतमुनिव्याजैर्बलाद्वाह्यते । नस्योतः पश वजनोयम निशं नीराजकं हा जगत् ॥ १६॥
टीका: - यैलिंगिनिरयं जनो नवजातो जनेरंतर्जावितयर्थत्वान्न जनितः पित्रादिरूपतया न जन्म लंनितः ॥ चकाराः सर्वेपि समुच्चयार्थाः अवधारणार्थ वा ॥ श्रथ मानूज्ञातस्तथापि करितो विष्यत्ये तावतापि बलात्तद्वान सिद्धिस्तथा ॥ वर्द्धितोनचेति एवमुत्तरपदेष्वप्याशंक्य योजना कार्या वर्द्धितो योगमादिसंपादत्तेन शरीरपोषं प्रापितः ॥
•
अर्थः- जे लिंगधारी श्रा श्रावक जननो कां बाप नथी जे एनुं जेम तेम कहेलुं श्रावक अंगिकार करे बे एटले लिंगधारीए या जन उत्पन्न कर्यो नथी. जन धातुनां अंतर्नाविञ्यंतनो अर्थ
ए हेतु माटे नथी उत्पन्न कर्यो ए प्रकारनो अर्थ थयो. एटले पितादि रूपपणे जन्म श्राप्यो नथी. श्रा जगाए सर्वे पण चकारनो समुच्चयरुपी अर्थ बे, अथवा अवधारणरूपी अर्थ डे वळी आशंका करी कहे वे जे जन्म अपनार न होय तो पण वृद्धि करनार तो हो, के जेपी बलात्कारे ते लिंगधारीना वचननी माथे नपाकी लेवानी सिद्धि याच. एज हेतु माढ़े विशेष कहे दे जे ए लिंगवारीद