________________
अथ श्री संघपट्टकः
( ३०५ )
तोऽनुकंपितो वा शिशुरर्नकः शिशुकुत्सायामनुकंपने वा कः ॥ ततोरंकश्चासौ शिशुकश्चेति कर्मधारयः ॥ रंकस्य वा कस्यचि - विशु इति ॥ नेन परंपयापि तस्य निक्षाकत्वं निवेदितं । एतेन प्रब्रज्यायापि तस्या योग्यता माह ||
अर्थः- कोइक एटले जेनुं नाम पण जाणता नथी एवो रंक एटले निखारी एज हेतु माटे निंदित अथवा दया करवा योग्य वो बालक निंदा अर्थने विषे अथवा अनुकंपा अर्थने विषे कप्रत्यय जावो. त्यार पछी रंक एवो जे शिशु कहीए, एम कर्मधारय समास करवो. अथवा कोइक रंक तेनो बालक एम छार्थ करवो. एणे करीने परंपराथी एनुं जीखारीपणुं चाल्युं श्रावतुं वे एम जणाव्युं. तेरो करीने प्रव्रज्या देवाने पण ए पुरुष योग्य नथी.
टीका: -- कुलशीला दिविकलत्वात्तद्युक्तस्यैव दीक्षा योग्यतायाः प्राक्प्रतिपादनात् ॥ प्रवज्य मुंकीनूय ॥ चैत्ये लिंगि संबंधिन जनगृहे क्वचिद निर्दिष्टनाम्नि कृत्वा विधाय लंचा दिना कंचन कमपि बद्धमूलं बलीयांसं संयतं श्रावकं वा पक्षं सहायं ॥ नहि तादृक् साहाय्यं विना तादृशामाचार्यपदलाज संभवः ॥
अर्थः- ते योग्यपणाने कहे बे जे ए पुरुष कुलशील यदि करीने रहीत ए हेतु माटे ने पूर्वे तद्युक्त पुरुषनेज दीक्षा देवानुं योग्यपणुं वे एम प्रतिपादन कर्यु बे. ए हेतु माटे ने ते पुरुष लिंगधारी संबंधी कोइक जिनधरने विषे सुंकित थइने कोइने लांच
३५