SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ( २०२ ) -18 अथ श्री संघपट्टकः अर्थ:-वळी श्रागमने विषे साधुने पण पोताना संप्रदायथी वायो श्रावेलो एवो निर्गुण गच्छ तेनो परित्याग करवो एम सांजकीए बीएए हेतु माटे गहनो ममत्व त्याग करीने शुभ गुरु थकी सद्धर्म पामवो जे माटे ते वात शास्त्रमां कही बे जे. टीका - एवंच यदा कृतदिगबंधानामपि यतीनां निर्गुणगन्छ परिहारः पतिपादित स्तदा का कथा श्राद्धानामिति ॥ तदेवं विधानामपि अब स्थितिनिया तेषां न सद्धर्माच्युपगम बलीयसी मुद्रा तिरयति विवेकांकुरं ॥ ॥ यमुक्तं ॥ जीवाः प्रमादमदिरा हृतहृय विद्या श्रप्यन्यथा सुपथिसंप्रति नोत्सहते | हामऊनाय तु नवांजसि लिंग निः किंग च्छ स्थिति विनिहतेव गले शिलैषा ॥ तद्गच्छ स्थितेरपि विज्यतो धर्मान धिकारि ए वतेवरका अनात्मनीना श्रसमर्थत्वात् समर्थस्यैदिशास्त्रे तत्थ हिगारी अच्छी समत्थश्रो इत्यादिना धर्माधिकारिव प्रतिपादनात् ॥ समर्थस्यैवलक्षणत्वात् ॥ होइ समत्यो धम्मंकुणमाणो जो नवाह परसिं || माइ पिइसा मिगुरु माझ्याप धम्मेण जिन्ना ॥ तद्यवस्थितमेतत् कंब्रम इत्यादी ती वृत्तार्थः १४ अर्थ :- एम ज्यारे कर्यो बे दिग्बंध ते जमणे एवा साधुने पथ निर्गुण गच्छमां रहेवानो निषेध कर्यो त्यारे श्रावकने निर्गुण ग
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy