SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ (३०.) अथ श्री संघपट्टकः टीकाः॥अथवा ॥ यदाहिप्राप्तसुगुरुवोपि तत्वंजानाना अप्येवंगडस्थित्याव्यामुह्यति तदा कं ब्रुम इत्यादि ॥ अयमर्थ। अजानानोहि तत्वं स्वयं वा कस्यचिङ्गणनाराधनादिना वा तद्दोधयित्वा सद्धर्मे स्थाप्येतापि एतेच मूढा जानंतोपिगच्छस्थितिव्या हता इति कथं तत्र स्यापयितुं पार्यते॥ तत्सर्वथास्मञ्चेतस्यमीषां · सन्मार्गव्यवस्थापने न कश्चिउपायः प्रतिस्फुरति। अतःकिं कुमह इतिविषादवचनं ॥ अर्थः-॥अथवा ज्यारे तत्वना जाण एवा सुगुरु मख्या तो पण गच्छनी स्थितिये करीने व्यामोह पामे डे त्यारे कोना प्रत्ये कहीए इत्यादि जाणवू. सेमां आ प्रगट अर्थ जेपोतानी मेळे तत्वने न जाणतो होय तेने तो कहेवाथी, आराधन करवाथी हरेक प्रकारे बोध करीने मार्गने विषे स्थापन करीए. पण आतो मूढ पुष २ केम जे पोते जाणे ने तो पण गडनी स्थितिमा हणाय ने ए हेतु माटे तेमने सद्धर्ममां स्थापन करवानें केम पार पामीए ? एटले केम समर्थ थए ? ते माटे सर्व प्रकारे अमारा चित्तमा एमने स. न्मार्गमा स्थापन करवाने विषे कोइ उपाय फुरतो नथी; माटे शुं करीए. ए प्रकारे खेद जरे वचन कह्यु. टीका:-श्दमत्रैदंपर्यं ॥ महासत्वसत्वोपादेयोह्ययं सर्म एतेचातिक्लीबा अन्यथा कि विपुषां गढस्थितिजिया॥ यदिहि लिंगिनःस्तलाजादिहेतुनागन्छ स्थितिंदर्शयति तथापिगृहिणा परीक्षापुरःसरंधर्मप्रतिपत्तव्यः॥
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy