SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ 28 अथ श्री संघपट्टकः ॥ मूल काव्यं ॥ वन्दिज्वालावलीढं कुपथमथनधी र्मातु रस्तोकलोकस्याग्रे संदर्श्य नागं कम मुनितपः स्पष्टयन् पुष्ट मुच्चैः यः कारुण्यामृताब्धि र्विधुरमपि किल स्वस्य सद्यः प्रपद्य ॥ प्राज्ञैः कार्य कुमार्गस्खलन मिति जगा देव देवं स्तुम स्तम् ॥ १ ॥ . टीका: अर्थ-अथ शब्द मंगलिक बे. ( ८ ) संघपट्टक इति कः शब्दार्थः ॥ प्रश्न - संघट्टक एवं ग्रंथनुं नाम बे तेनो शो शब्दार्थ बे. टीकाः ॥ उच्यते ॥ संघस्य ज्ञानादिगुणसमुदायरूपस्य साध्वादे श्वतुर्विधस्य पट्टकः व्यवस्थापत्रं ॥ यथा राजादयः स्वनियोगियो व्यवस्थापत्रं प्रयचंत्य ऽनया व्यवस्थया युष्मानि व्यवहर्त्तव्यमिति एवमिहापि साक्षा द्विपक्षडुः संघदोषदर्शनद्वारेण स्वपक्ष सुसंघस्य व्यवस्था वक्ष्यमाणा दश्यते इतिन. वति संघपट्टकः ॥ अर्थ उत्तरः- ज्ञानादि गुणना समूहरूप साधु, साधवी, भावक श्राविका ए चार प्रकारनो संघ तेमनो पहक एटले व्यवस्था करनार लेख बे. जेम राजादि कोइ श्रेष्ट माणस होय ते पो ताना सेवक लोकोने व्यवस्था पत्र व्यापे बे. जे या रीते तमारे व्यवहार करवो. एम अहीं पण प्रत्यक्ष जातो शत्रुरूप पुष्ट संघ तेना दोष देखावा ए द्वारे पोताना पक्षरूप रूमा संघनी आगळ
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy