________________
अब श्री संघपट्टक
MAnnar
तदिति तादृशस्यापि तथाविधाज्यर्चनादिकं जनितं लीलायितं ॥ तथाहि ॥ नगुरुपदर्शितत्वं निर्गुणेपि तबिष्येऽन्यर्चनादि निबंधनं ॥ यदिहिगुरुःस्वाजन्यादिना निमित्तेन निर्गुणमपिशिष्य मोहादगुरुतया दर्शयति नेतावता सौ बहुमान मर्हति विवेकिना। गुणानामेव बहुमानहेतुत्वात् ॥ ते चेत्तत्र नसंति तदा किं निः फलेन गुरुपदर्शितेन ॥
अर्थ:-हवे जाणता एवाय पण श्रावकने ते प्रकारनो चितमां गबनो आग्रह रहे तेनुं शुं कारण ले ? तो ए जगाए नत्तर कहे
जे ते प्रकारना जाण पुरुषोने ते प्रकारना लिंगधारीओन पूजन करवु ए सर्व मोहनी लीला . एटले ए सर्व मिथ्याजि निवेशन प्रगटपणुं . तेज देखामे जे जे गुण रहित शिष्यने विषे पूजादिक जे करवानुं ते गुरुनु देखामे न जाणवू. केम जे गुरु थइने आपो. तानो शिष्य ने इत्यादिक कारणे पण निर्गुण शिष्यने गुरुपणे देखामे तोपण ए शिष्य बहुमानपणाने न पामे केम जे विवेकीया योनी मध्ये गुणनुज बहुमानपणुं जे ए हेतुं माटे जो ते गुण ते शिष्यमां नथी तो निष्फळ एवं गुरुनुं देखामधुं तेणे करी शुं ? कांइ नहि...
. टीकाः-यमुक्तं ॥ गौरवबीजं शिष्ये,गुणाःसतांनगुरुदर्शित. त्वं यत्॥गुरुदिष्टमप्पसवा होकायतमतमगौरव्यं ॥ तथा स्ववंशजान्युपगमस्यापि निर्गुणगुरुबहुमानहेतुत्वे बदमीप्राप्तावपि नृणां स्वकुलक्रमागतदारियादरे परित्यागप्रसंगान चैवं लोके नपलज्यते ॥ .