________________
8 अथ श्री संघपट्टक
टीका: - || नापिचतुर्थः ॥ तथाहि ॥ जवतुगलधराणांराजोपनीत सिंहासनोपवेशनानुपवेशान्यां व्याख्यान विधिः ॥ राजोपनीतसिंहासनोपवेशन संभावनास्पदत्वात्तेषांनवतां राजोपनी तसिंहासनप्राप्ति संभावनायां सत्यामेवान्यपाप्युपविष्टानां व्याख्यानकरणं संगत ॥
तु
( २६९
अर्थः-वळी चोथो पक्ष जे, बेठो पण, तेपण घटतो नयी, जे गणधरने तो राजा श्रापेल सिंहासन उपर बेसीने अथवा न बेसीने व्याख्यान विधि करवानुं हो केम जे ते गणधरने तो राजाए पेला सिंहासनने, ते उपर बेसवानुं संभवे बे. पण तमारे तो रानए पेल सिंहासननी प्राप्ति कदाचित् संनवेज तोपण ते विना बीजे बेसीने व्याख्यान करवानो संजव बे.
टीका:- एवंच
प्रदर्शितागमावष्टंजेनसिंहासनोपवेशनं कथमपि भवतां नोपद्यते ॥ तस्मादयमस्यागमस्या निप्रायः ॥ यदोगल नृतां व्याख्यानानेह सि कचिङ्गकादिः पृथ्वी पतिरुपवेशनाय एवं सिंहासनमुपनयति तदातच्चेतोनुवृत्यातत्राधिकं ते प्रभावना दिलानं संजावयंतस्तदा तदासनमध्यास्यापि व्याचक्षते ॥
अर्थ:-ए प्रकारे तमे देखामयुं जे श्रगम वचन तेनुं श्रावलंबन करवे करीने सिंहासन उपर बेसवानुं तमारे कोइ प्रकारे पण शास्त्री सिद्ध यतुं नथी ते हेतु माटे ए श्रागमनो तो या प्रकारनो अभिप्राय वे जे ज्यारे गणधरने व्याख्यान करवो समय होय त्यारे कोइक नजिक राजा गणधर महाराजाने बेसवा सारु पोतार्नु सिं