________________
(२५४)
अथ श्री संघपट्टक
-
.
टीका: अन्नांनावे जयणाश्थग्गनासो हविज्जमा तणापुव्व कयायगणासु सिंगुश संनवेशहरा।। चेइयकुलगणसंये श्रायरियाणं च पवयणसुएय॥सव्वेसुविते ह कयं,तवसंजममुज्जुमंतेणअस्यार्थः-अन्यानावे श्रावकायनावे यतस्तत्र श्राझान संति येन तएव समारचनं कुर्वीरन् यतःस्वयंयतनया कुर्वति॥ माभूचैत्यसमारचनं ॥कावोहानिरितिचेत्यताह ॥मार्गनाशो जैन मार्गोच्छेदोमाजूत्तत्रतेन हेतुना पूर्वकृतायतनादिषु चिरंतनजिनगृहेषु ईषगुणसंजवे सति मनागलोकस्य जिनमार्गप्रवृत्ति संजावनायां ॥
अर्थः-श्रा बे गाथानो अर्थ टीकाकार लखे जे जे श्रावक थादिनो अन्नाव सते जे हेतु माटे ते गाममां श्रावक रहेता नथी, जे.ते चैत्यनुं समारवु इत्यादि करे. ए हेतु माटे सुविहित यतनाये करीने ते काम करे जे. त्यारे कोश् कदेशे के चैत्यनुंसमारन थाय एमां तमारी शी हानी ? एवी आशंका करे तो ते उपर कहे जे जे वैतमार्गनो उछेदमां थाय ते गाममां ए हेतु माटे पूर्वे करेला माटे अतिशयजुतां थयेलां जिनमंदिर विद्यमान ले ते थोमोक गुण थवानो संजव जे. एटले लोकने जिन मार्गमा प्रवृत्ति थाय एम संजव .
टीकाः-श्रयमाशय॥ तत्रहि देशेतदेवैकं जिनन्नवनं ततश्च श्रावकानावेन देवकुलिकानांचसुखरसिकत्वेन चैत्यचिंताग्रजा. वे तत्रदेशे जिनगृहाजावान्मार्गादामानूदिति ॥ तत्रत्यसाकस्य