________________
( २४८ )
- अथ श्री संघपट्टकः --
निस्साए ॥ श्रहवा विप्रवरंतो सेवंती कर लिऊं ॥ श्रोहावणं परेसिं सतित्थोन्नावणंच वच्छलं, न गणिति गणे माणा पुव्वु - चियपुष्कम हिमंच ॥ गणेमापत्ति प्रालंबनानिगण्यतः इत्यहो
विवेकसेकः सातिरेक: प्रत्र जितानामपि यदेवमंकुरयति महारं अमीरुहान् ॥ चनण घरावासं आरंभ परिग्गदेसु वहंती ॥ जं सन्नाने एवं एयं प्रविवेयसामत्थं ॥ सन्नान्नेति देवाद्यर्थ मेतदितिनामभेदेन ॥ मंसनिवित्तिकाउं सेवइ दंतिक्खयंति ध गिनेया ॥ इय चइकणारं परववएसा कुणइ बालो॥ श्रथ, चोएइ वेश्याएं खित्त हिरन्नाइ गामगोलाइ | लग्गं तस्सन मुषिलो तिगरण सुद्ध कहनु नवे ॥ इत्यादिना चैत्यक्षेत्रादिचिंतां विदधतो यते त्रिकरणशुद्धं दूषयतः पूर्वपक्षिणो वचनादवसीयते यतेश्चैत्यो देशेनारंजो न दुष्यती तिचेतन सिद्धांतार्था परिज्ञात् ॥ श्रागमेद्युत्सर्गतस्तावदारंजा दिदोषेण सत्तायां क्षेत्रग्रामादीनां निषेध एवप्रत्यादि ॥ तथाच कुतस्त्या तचिंता यतेः ॥ अथ कथं चित् केनापि का दिना राज्ञाचैत्यस्य ग्रामादयो वितीर्णा संति ते च कदाचिद्दलवता केनापि हवेनापहर्तुमारब्धास्तदा संघलाघव रिरक्षिषया साधुभावकाणां तचिंताऽनुज्ञाता यदि तुलोजा दिना यतिः स्वयं देशनाद्वारेण वा तान् मार्गयेत्तच्चितां वाविदध्यात्तदा तस्यचारित्राशुद्धिरेव ||
अर्थः- इत्यादि चैत्य संबंधी खेतीवामीनी चिंता करतो ते त्रिकरण शुद्धिने दोष पमागतो ने पूर्व पक्ष करतो एवो जे लिंगधारी तेना वचनथीज जाणीए बीए जे यतिने चैत्यनो नदेश