SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ( २४८ ) - अथ श्री संघपट्टकः -- निस्साए ॥ श्रहवा विप्रवरंतो सेवंती कर लिऊं ॥ श्रोहावणं परेसिं सतित्थोन्नावणंच वच्छलं, न गणिति गणे माणा पुव्वु - चियपुष्कम हिमंच ॥ गणेमापत्ति प्रालंबनानिगण्यतः इत्यहो विवेकसेकः सातिरेक: प्रत्र जितानामपि यदेवमंकुरयति महारं अमीरुहान् ॥ चनण घरावासं आरंभ परिग्गदेसु वहंती ॥ जं सन्नाने एवं एयं प्रविवेयसामत्थं ॥ सन्नान्नेति देवाद्यर्थ मेतदितिनामभेदेन ॥ मंसनिवित्तिकाउं सेवइ दंतिक्खयंति ध गिनेया ॥ इय चइकणारं परववएसा कुणइ बालो॥ श्रथ, चोएइ वेश्याएं खित्त हिरन्नाइ गामगोलाइ | लग्गं तस्सन मुषिलो तिगरण सुद्ध कहनु नवे ॥ इत्यादिना चैत्यक्षेत्रादिचिंतां विदधतो यते त्रिकरणशुद्धं दूषयतः पूर्वपक्षिणो वचनादवसीयते यतेश्चैत्यो देशेनारंजो न दुष्यती तिचेतन सिद्धांतार्था परिज्ञात् ॥ श्रागमेद्युत्सर्गतस्तावदारंजा दिदोषेण सत्तायां क्षेत्रग्रामादीनां निषेध एवप्रत्यादि ॥ तथाच कुतस्त्या तचिंता यतेः ॥ अथ कथं चित् केनापि का दिना राज्ञाचैत्यस्य ग्रामादयो वितीर्णा संति ते च कदाचिद्दलवता केनापि हवेनापहर्तुमारब्धास्तदा संघलाघव रिरक्षिषया साधुभावकाणां तचिंताऽनुज्ञाता यदि तुलोजा दिना यतिः स्वयं देशनाद्वारेण वा तान् मार्गयेत्तच्चितां वाविदध्यात्तदा तस्यचारित्राशुद्धिरेव || अर्थः- इत्यादि चैत्य संबंधी खेतीवामीनी चिंता करतो ते त्रिकरण शुद्धिने दोष पमागतो ने पूर्व पक्ष करतो एवो जे लिंगधारी तेना वचनथीज जाणीए बीए जे यतिने चैत्यनो नदेश
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy