SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ - अब-श्री संघपट्टकर () 22 ___ अर्थः-जे माटे शास्त्रमा कां ले जे एणे करीने श्रझाने अनुसरतो जे गुरुनो दानादि उपदेश ए श्रादिके करीने जे श्रावकना अंगिकारनुं प्रतिपादन कयुं ते पण अघटतुंज डे केम जे श्रावकनो अंगिकार कर्या विनाज नावने अनुसरतो धर्मनी वृद्धिने अर्थ गुरुनो ते श्रावकने विषे सत्पुरुषने दान श्रापq इत्यादिक उपदेशनी प्रवृत्ति के ए हेतु माटे ॥ जे माटे ते शास्त्रमा कडं जे. टीका:-यदप्युक्तं ॥ गृहिणां दिग्बंधोपि यतिवन्न पुष्यतीति तदप्यसमीचीन॥ऽविहा साहूण दिसा,तिविहा पुण साहुणीण : - विनेया ॥ इतिन्यायेन यतिदिगूबंधवद्गृहिग्रबंधस्य क्वचिदप्य श्रवणादिति ॥ एवंच ग्रदिपरिग्रह स्सर्वथायतीनां नोचितः ।। अर्थः-वळी तमे जे कह्यु के यतिनी पेठे गृहस्थोने पण दिबंध करवामां दोष नथी इत्यादि ते पण तमाळं वचन अघटतुं . केम जे शास्त्रमा एम कर्तुं ले जे साधुने बे प्रकारनी दिशाने साध्वीने त्रण प्रकारनी दिशा जाणवी. इत्यादि न्याये करीने साधुना दिग्बंधनीपेठे ग्रहस्थने दिग्बंध करवान कोइ शास्त्रमा सांजलता नथी. ए हेतु माटे एम सिद्धांत थयो जे ग्रहस्थनो परिग्रह करवानुसा धुने सर्वथा अणघटतुं . ॥५॥ टीका:-चैत्यस्य जिन गृहस्य स्वीकरणं स्वायत्ततापादनं तत्र ॥ तुरत्रापि प्रथमहारादस्य नेदभाद ॥ गर्हिततमं प्रत्यह सकलचैत्यकृत्यचिंतातव्योपत्नोगादिना लोकेप्यतिनिदित माउपत्यं मनायकत्वं स्यानवेत् यतेर्मुनेः ॥ एतरुक्तंनवति।
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy