SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ (२४२ ) -48 अथ श्री संघपट्टकः न होय ए हेतु माटे ॥ ने जो एम न कहीए तो समकित प्राप्ति - नी सिद्धि न थाय ए हेतु माटे ॥ टीका:- तडुक्तं ॥ काजक्तिस्तस्य येनात्मा सर्वथा न हि युज्यते ॥ श्रनक्तेः कार्यमेवाहु, रंशेनाप्य नियोजनं ॥ नचैवंगुरोरपि तदनुमत्यादिना तताधिकरणप्रसंग || ममकार विरहित रत्वेन तस्य जगवदाज्ञयैव प्रवर्त्तमानस्य तदभावात् ॥ · अर्थ:- जेनो प्रक्तिए करीने आत्मा सर्वथा न जोमाय तो से पुरुषनी ए नक्ति सारी न कहेवाय केम जे अंश मात्र पण जेने जोमा तेतो अक्तिनुं कार्य वे एटले गुरुने आत्मानुं समर्पण कर ते गुरु साथै पोतानो आत्मा जोवा ने जो आत्मा अंश मात्र पणन जोमाय ए जक्ति न कहेवाय. ने वळी एम पण आशंका न करवी जे गुरुने पण तेनी अनुमोदना श्रादिके करीने तेमां रह्यां जे किरण तेनो प्रसंग गुरुने पण थाय; केम जे ते गुरुने ममतारहितपणे जगवंतनी श्रझाए करीनेज प्रवृर्त्तपणुं बे, माटे ते अधि करणी प्राप्ति नथी. टीका :----यदुक्तं ॥ गुरुणोवि नाहिगरणं, ममत्तर हियस्स एत्थ वत्युं मि ॥ तन्नावसुद्धिहेतुं, आणा पयट्टमाणस्स ॥ एतेन श्रकानुगुयेन दानोपदेशादिना गुरोर्यछ्राद्ध स्वीकारसमर्थनं, तदप्पसंगतमेव ॥ स्वीकार मंतरेणैव नावानुरूप्येण धर्म्म वृध्यर्थं गुरोस्तेषु सद्विषयदानाद्युपदशप्रवृत्तेः ॥ यदुक्तं ॥ नाऊणयतबजावं, जह होइ इमस्स धम्म वृद्वित्ति । दाणा डुवएसाउं, श्रणेण तहइत्यजइव्वं ॥
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy