SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ - अथ श्री संघपट्टकः - (२१) अर्थः-देव अव्यनुं रक्षण करवू ने वधार, इत्यादिकने विषे श्रावकनोज अधिकार उ ए हेतु माटे श्रावकनेज ते अव्यनुं रक्षण करवू, बधार इत्यादिकथी परमकोटीने पामेढुं एटले अतिशय मोटुं फळ तेनुं धारण करवापणुं ने एम सिद्धांतमां कडं ने जे माटे ते सिद्धांतनुं वचन जे जिनप्रवचननी वृद्धि करनार एवं ते ज्ञानदर्शन गुण- प्रत्नावक एवं जिनअन्य तेनी रक्षा करता जे पुरुषो ते अल्प संसारी होय . ने वळो एज्यनी वृद्धि करता जे जीव ते तीर्थकरपणा रुपी रत्नने पामे ले जिणपवयणं ए पदनो अर्थ टीकाकार पोतेज कहे ॥ टीका-जीर्ण जिननवनादेरुद्धारविधिना तत्स्थबिंबायव लोकन विहारक्रमागतसुविहितयतिधर्मोपदेशहारेण भूयसां नव्यसत्वानां बोधिविधीयकृत्वानवति जिनपव्यं प्रवचनवृझिकरमिति संकासानदाहरणेनचास्यार्थस्य प्रतीतत्वात् ॥ श्राझोद्धारे च यतीनां सर्वथाऽनधिका रित्वाच्च ॥ तस्माबारेव स्वप्रव्येण साधारणसमुदाव्येण वा वात्सल्य करपाबाद्धोछारेण तीर्थानुबित्तिः सेत्स्यति ॥ किं यतीनां ताकाराय विहितेन देवाव्यस्वीकारेणेति ॥ अर्थ-जे जुनां जिनन्नवन श्रादिकनो नझार करवाना वि. धिए करीने ते जिनन्नवनमा रह्यां जे बिंब आदिक तेने दर्शन करवाने विहारना अनुक्रमे आवेला जे सुविहित मुनि तेना धों. पदेश छारे करीने घणाक नव्य प्राणीने समकीतनु धारण करवा
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy