SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ -18 अथ श्री संघपट्टकः (२०१) तु यतीनां न कस्य चित्साधुशय्यादानेन तरणमस्तीति शय्यातर शब्दस्य स्वार्थालान निर्विषयत्वापत्या सिद्धांते प्रतिस्थानमुच्चारणं कथमिवशानां विभृयात् तस्मादागमे शय्यातरशब्दश्रुते रवि परगृहवस तिर्मुनीनामवसीयते ॥ अर्थः- शास्त्रमां को वे जे शय्या ए प्रकारनुं निवासनुं नाम क बे, तेनुं साधुने पवाथकी जे संसार समुद्रने तरे बे. तेने शय्यातर कहीए माटे मुनिने परघर निवास विना तो कोइने पण मुनिने शय्या देवाची तरवापणुं नहि थाय त्यारे शय्यातर श बदने पोताना प्रर्थनी प्राप्ति न थाय तेणे करीने ते शय्यातर शब्द प्रवर्त्तबानुं स्थान न रधुं तेणे करीने व्यर्थ पकशे, ने सिद्धांत मां तो गम गम शय्यातर शब्दनुं उच्चारण कर्तुं बे, ते केम करीने शोभानुं धारण करशे, ते माटे आगममां शय्यातर शब्द सांजळीए बीए तेथ पण साधुने परघर निवास करवो एवो निश्चय थाय बे. टीका: -- तथाचागमः ॥ सिद्धायरु चिजान्नइ श्रालय सामिति।। तथा सिकायरो पहूवा पहुसंदिठो व हाइकायवो इत्यादि ॥ मुत्तू गेरंतु सपुत्तदारो वणिमाइ दिन कारणेहिं ॥ सयंव अन्नं वडा देसं सज्जायरो तत्थ सएव होइ ॥ तथा ॥ जो देइ नवसयं मुविराण तव नियम बंनजुताण ॥ तेां दिन्ना वत्थन्नपाणसयलास विगप्पा इत्यादि ॥ तथाऽनगारपदंचजानन्निति सबंध्यते ॥ ॥ चः समुच्चये ॥ नवद्यतेऽगारंगृहं यस्या सावनगारस्ततश्चानगार इतिपदं व्यपदेशस्तत् श्रुतेनगारपदंश्रूयते ॥ तच्चतेषां स्वागारानावेन परागारवासेन च संगइते ॥ अन्यथा स्वगारसद् २६
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy