________________
(PRO)
-29 अथ श्री संघषकः
- यरिया मा हे साहुसु निसुं निग्ज एसुसन्नाभूमिं निजया वरसामी वि पस्सियपालोनि ॥
अर्थ:-वळी श्री सिंह गिरि श्राचार्य वैरस्वामीने वसतिपालथापिने बारणे संज्ञानू मि प्रत्ये गया एम सांजळीए बीए ते वचन जे.
टीका:- एवं निषेविता जिनादिनिः परगृवसतिः ॥ तथा संविग्गसन्निगसुन्ने नीयाइमुत्तहादे ॥ वञ्चंतस्सेएसुं वसई । एमग्गाहो ॥ इत्यादिना वहुधा सप्रपंच जिनादि जिरुक्ता चतां ॥ तत्रच निषेवितोक्ते ति समासकरणं जगवद्वचन क्रिकयो: सर्वदाप्य विसंवादं सूचयति ॥
अर्थ:-ए प्रकारे परघरनो निवास ते जिनयादि महांत पुरुपोए सव्यो छे.
टीका:- तथा सज्यते जनो स्मिन्नितिसंगः ॥ सदमधनकनक स्तनय व नितास्व जनपरिजनादिपरिग्रहः ॥ निर्जतः संगत्रिः • संगस्तेषांनाव: तस्याः श्रयिमंमुख्यंपदं स्थानं मुनीनां परगृहबसतिः सत्यां हि तस्यां नि:संगता पदमनुबध्नाति ॥
कार्य:-तळी लोक जेमे विषे बंधाय ते संग काही मे से क्यों, तो यमः धनः सुवर्णः पुत्रः स्त्री; समांसबंधि, सेवक्रादि सर्व परिग्रह कहीए, ते निसंगतानुं मुख्यस्थान सुनिये परर