________________
48 अथ श्री सघपट्टकः 8
यू टीका :- इदानीं जिनाद्या सेवितत्वेन सिद्धांतोकत्वेन च यतीनां परग्रहवसतिं व्यवस्थापयन् वसत्यकमाद्वारं वृत्तयेन: निर सिसिषुराह ॥
( १९४ )
अर्थ:- दवे साधुने परघरमां निवास करवो रमात्मा श्रादिक पुरुषोए परघर वास कर्यो बे ए
केमजे जिन पमाटे ने सि
मां पण परघर वास करवाना कह्यो बे, माटे साधुने परघर वास aral ए प्रकारे स्थापन करता सता वसति अकमा नामे द्वारने बे काव्य व निराकरण करता एटले वसति जे परघर तेमां साधुने न रहेतुं एवां जे लिंगधारीनां वचन तेनुं खंरुन करता सता कहे बे.
॥ मूलकाव्य ॥
साक्षाजिनैर्गणधरैश्च निषेवितोक्तां, निःसंगताग्रिमपदं मुनिपुंगवानां ॥ शय्यातरोक्ति मनगारपदं च जानन् विद्वेष्टि कः परगृहे वसतिं सकर्णः ॥ ८ ॥ चित्रोसर्गापवादे यदि शिवपुरी दूतते निशीथे, प्रागुक्ता भूरिनेदा गृहिगृहवसतीः कारणे पोद्य पश्चात् ॥ स्त्रीसंसक्तादियुतेप्यनिहितयतनाकारिणां संयतानां सर्वत्रागारिघाम्निन्ययमि नतु मतःक्वापि चैत्ये निवासः ॥ ॥
टीकाः कः सकर्णः पुमान् परगृहेगृहिसदने वसतिं निवास विद्वेष्टि अनुशेते मात्सर्यान्नक्षमते निषेधती तियावत् । मुनिपुंग