________________
(१५८)
18. अब श्री संघपट्टक:
तत्रहि नि:कारणगमने प्रायश्चित्तप्रतिपादनादिति ॥ निस्सको गगुरू कइवयसहिओ, इयवरा वए वसहिं॥ जत्थपुण अन्निस्स कपूरिति तहिंसमोसरणं ॥ पूरिति समोसरणं, अन्नासइ निस्सचेश्एसुंपि॥ इहरा लोगववान, सद्धानंगोय सहाण मित्यागमः ॥ पुनरनिश्राकृतानावे लोकापवादरिरक्षिषया श्राफश्रद्धाविवर्षयिषया च माजूद्देवगृहागततथाविधोबृंखलसमुज्वलनेपथ्यपार्श्वस्थाद्यवलोकनेनामीषां विपरिणाम इत्यगीतार्थानां वसतो प्रेषणेन व्याख्यानादिकृते कतिपयगीतार्थयतिपरिवृतस्य सुविहिताचार्यस्य निश्राकृतेऽवस्थानं प्रतिपादयन् वसतिवासमेव य. तीनां प्रत्युत प्रतिष्ठापयति ॥
- अर्थ:-वळी निश्राकृत चैत्यने विषे लोकापवादनी रक्षा करवानी जाए अथवा श्रावकनी श्रझा वधारवानी श्छाए वळी ते प्रकारना एटले स्वेच्छाचारी निरंकुशने नजला वेषने धारण करताअने देवघरमां आवेला एवा पासथ्यादिक तेमने देखवाथो ए लोकोनी विपरित बुद्धि न थाय ए हेतु माटे अगीतार्थना निवासने विषे व्याख्यानने अर्थे केटलाक गीतार्थ साधुये वीटेला जे सुविहित आचार्य तेमनुं निश्राकृत चैत्यने विषे जे रहेवं तेने प्रतिपादन करतां साधुने वस्तीमा रहेकुंपण चैत्यमांन रहेqएम नलटुं स्थापन थायले.
टीकाः-श्तरथा श्यरा वए वसहि मित्यस्यांतर्ग:मात्रतापत्तेः॥ तदेवं निस्सकमेत्यादिना चैत्यवासं सिसाधयिषतस्तव वसतिवास सिद्धा यत्नेनोप्ता माषाः स्फुटमेते कोजवाजाता इतिन्यायेन विपरीतमापतितमिहो भागमार्थकौशलं नवतः॥