________________
ॐ अथ श्री संघपट्टकः
११)
शातनानो संन्नव नथी ने जिनमंदिरने तो समस्तने पण जिनना न. देशे करीने निपजाववापणुं बे माटे ते जिनमंदिरना एक देशमां पण रहेनार यतिने केम आशातना थाय ? थायज.
टीकाः-किंच पूजार्थं समुद्घकस्थापितलगवदंगबहुमान निबंधनत्वेनचात्यंतविषयिणामपित्रिदशानां सुधर्मासन्नापरिवर्जनेनांगनासंजोगादेः सिझाते श्रवणात् ॥
अर्थः-वळी देवताये पूजाने अर्थे मान्नमामां स्थापेल जे जगवाननां अंग तेनुं बहुमान करवू ए हेतु माटे अत्यंत विषयी एवा पण देवता सुधर्मा सनामां स्त्रीना संजोगादिकनो त्याग करे जे एम सिद्धांतमां सांजळीए गए माटे जगवाननी प्रतिमानुं बहुमान कयु जोश्ए ॥
टीकाः यदपि लौकिकोदाहरणेन जिनजवनएव यतीनां वाससमीचीनताव्यवस्थापनं तदपि जवतो जिनमतानपुएयं सूचयति ॥ लोकलोकोत्तरमार्गयोर्निन्नत्वात् ॥ लोकोत्तरमार्गेहि नगवति विद्यमानेपि वंदनव्याख्यानाद्यवसरएवसाधूनां तत्प्रत्यासत्तिश्रवणात् ॥
अर्थः-वळी लौकिक दृष्टांत-जे पिताने घेर पुत्र रहे इत्यादि तेणे करीने जिन जवनमांज साधुने निवास करवो, एजीक डे एम जे ते स्थापन कर्यु हे पण तारुं जिन मतमां अजाणपणुं ले तेनी