________________
( ११० )
अथ श्री संघपट्टकः
अर्थ:- ते उपर कल्पनाप्यनुं वचन प्रमाण श्रापे बे जे.
टीका :- एवंच यदाब हिमप निषेवणादिनापि प्रायश्चित्ता पतिरनिहिता तदा का कथा गञ्जगारादिपरिहारेण शालाबलानका दिष्ववस्थाने यतीनां, तत्र ततोप्य धिकतरदोषसंभवादिति
अर्थ:- ए प्रकारे जो बाहिर मंरुपमां निवासादि करे तो पण प्रायश्चित्तनी प्राप्ति कढ़ी बे तो केवल गन्नारादिकने मूकीने था. सपास निवास करनार यतीनी तो शी वात कहीए केम जे त्यां ते थकी पण अतिशे अधिक दोषनो संजव वे ए हेतु माटे
टीका: -- यद्यप्यन्यथा जिनप्रतिमेत्यादिना श्राद्धानां गृह बदिर्वासप्रसंजनं ॥ तत्रापि तदवग्रहक स्पितभू नागस्यैव देवालय त्वात् अन्यस्य च सकलस्यापि गृहिगृदत्वात् तत्रवसतां श्राद्धानां नाशातनासंज्ञवः, जिनमंदिरस्यतु समस्तस्यापि जिनोद्देशेन निर्मा पितत्वात् कथं तदेकदेशेपि वसतांयतीनां नाशातानादोषः स्यादिति ॥
अर्थ:-वळी अन्यथा जिनप्रतिमा इत्यादि वाक्ये करीने श्रावकने घर थकी बारशे रहेवानो प्रसंग थशे एम जे कहुं तेनो उत्तर पण एम बे जे त्यां पण जिनमंदिरनो श्रवग्रह कल्पेलो एटखोज जे पृथ्वीनो नाग तेने देवालयपएं बे ने बीजा समस्त नागने तो गृहस्थनुं घर एवी संज्ञा बे माटे ते घरमा रहेनार श्रावकने प्रा