SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 4 जय श्री संघपट्टक खरो, त्यारे सुविहित बोल्या जे तारे एम न बोलवु ( १३५ ) टीका:- गृहिणा स्ववसु निर्मा पितत्वेपि देवसदनस्य देवत्राकृतत्वेन देवद्रव्यत्वा तथाच तत्र वसतः साक्षातद्धनमनुपझुंजानस्यापि मुनेर्देवव्योपगोपपत्तेः ॥ साक्षाद्देवद्रव्य निष्पन्ने तु का वार्त्ता । किंच नित्यं तत्र वासेन निःस्पृहस्यापि तच्चितादौ व्या प्रियमाणस्य साक्षात्तद्ग्रंथोपयोगस्यापि संजवात् राजनियोगादिषु प्रथमं निरीहाणामपि पश्रात्तथाभावोपलब्धेः 2 अर्थः- केम जे गृहस्थे पोताना द्रव्ये करीने नीपंजावेलुं एवं पण देवघर ते देवने अर्पण कयुं बे, ए हेतु माटे देवद्रव्यपं दे माटे त्यां बसनारने छाने साक्षात् ते धनने जोगवनार ए बेने पण देवद्रव्यना उपभोगनी प्राप्ति बे, ने साक्षात् देव द्रव्ये करीने निपजावेलुं होय त्यारे तो तेनी शी वात कवी, वळी शुं ? तो निरंतर त्यां निवासे करीने निस्पृह एवा मुनीने पण ते द्रव्यनी चिंता दि विषेपात वाथी साक्षात् ते ग्रंथना उपयोगनो पण ए'टले साक्षात् ते द्रव्य संबंधी उपजोगनो पण संभव बे, केम जे प्रथम केटलाक निरीह एटले जोगादिकनी वांढाए रहित मुनि दता ते पण राजानी आज्ञा इत्यादि कारणे ते द्रव्यसंबंधने पाम्या तो व्यना उपजोगनी वांडा प्राप्त थइ बे ए हेतु माटे. मुनि · टीका:- प्रास्तां तत्र वसतो मुनेर्देव द्रव्योपभोग स्तथापत्रको दोष इतिचेदुच्यते तद्द्भोगस्यनित जन्म सुदारुण विपाकत्वेन जगवता निधानात्
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy