________________
-4 जय श्री संघपट्टकः
(१२७ )
अर्थ:-वळी रेवतीजीए अतिसार रोग मटारुवाने जगवानन निः मिते मोदक निपजाव्यो ने तेने देवा उजमाल थइ त्यारे भगवाने तेनो निषेध कर्यो ढे ते कारण माटे शुद्धदाने करीनेज श्रावकने पण पुण्य उत्पन्न याय बे ने आधाकर्म ग्रहण करीने यतिने स्वार्थनी हान थाय बे माटे परार्थ केवो थाय ? नज थाय. केम जे वस्तुतातो पोताना आत्मानुं वंचन करीने परोपकारनी सिद्धि यती नथी ए हेतु माटे ॥
टीका: - यथोक्तं ॥ जाणेणं चतंत्र्यप्पणयं नापदंसण चरित्तं ॥ तश्या तस्स परेसिं, अणुकंपा नत्थिजीवेसु ॥
अर्थ:- जे माटे शास्त्रमां कहुं बे ज्यारे जे पोताना ज्ञानदर्शन चारित्रने तजे बे त्यारे जाणवुं के तेने परजीवोमां अनुकंपा नथी टीका:- तथान्यत्राप्युक्तं ॥ परलोक विरुद्धानि कुर्वाणं दूरतस्त्यजेत् ॥ श्रात्मानं योतिसंत्ते, सोऽन्यस्मै स्यात् कथं हितः ॥
अर्थ:--वळी बीजे पण कयुं बे जे, परलोकने बिरुद्ध करतोजे पुरुष तेनो बेटेथी त्याग करवो केम जे पोताना आत्मानुं बगामे ते बीजानो हितकारी कीये प्रकारे होय.
टीका:- एवंच संयम शरीरोपष्टंजकत्वादिति हेतुप्रयोगोप्यनुपपन्नो विशेषणासिद्धत्वात् ॥ उक्तन्यायेन सतताधाकर्मजोजिनो यतेः शरीरस्य संयमशरीरत्वानुपपत्तेः ॥ तथा श्राद्धश्रवृद्धिहेतुत्वादिति द्वितीयहेतुप्रयोगोप्यसमीचीनः प्राधाकर्म जनोपादानस्यागम विरुद्धत्वेन देतो बधित विषयत्वात् ॥ ब्राह्मणेन सुरा पेया द्रवद्रव्यत्वात् ही रख दित्यादिवत् ॥