________________
अथ श्री संघपटकः
-
होय नहीं एटले रागनी जोमे द्वेष पण श्राव्यो. ने ते पनवामे सर्वे दोष श्राव्या माटे, ते ब्रह्मव्रत स्त्रीवोना शब्दो सान्नसवा तथा तेने देखवी इत्यादिकथी सारी रीते निर्वाह करते पार पमातु नथी, केम जे कामोद्दीपन आदी प्रगट थवान ए कारण माटे, ने परघरमा रहेनाराने ते श्रवणादिक अवश्य थाय ...
टीकाः-॥तथाच नितंधिनीनां तुलितकोकिलाकसकूजितं गीतादिरवमधरितरतिसौंदर्य च रूपमुपलभ्य जुक्तभोगानां पूर्वानुजूतनिधुषनविलसितप्रतिसंधानादयोऽजुक्तनोगानां च तत्कुतूहलादयः प्रार्जवेयुः॥ . अर्थः-वली स्त्रीयोनो कोयलना मधुर शब्द जेवो गीतादिकनो शब्द साजलीने तथा कामदेवनी स्त्री तेनुं सुंदरपणुं ते जेणे लघुता पमामयुं . एवं स्त्रीयोनुं रूप देखीने पूर्वे गृहस्थावस्थामां जेणे लोग नोगव्या . ते साधुने पूर्वे अनुन्नव थएलो जे मैथुनविलास तेनुं अनुसंधान थq एटले स्मरण थq इत्यादि घणा दोष प्रगट थाय ने जे साधुये पूर्वे गृहस्थावस्थामा जोग नोगव्या नथी. तेने ते मैथुन- कौतुक वारूप घणा दोष प्रगट थाय.
टीकाः यतिनां च सततं कर्णपीयूषवर्षिविशदगंभीरम. धुरस्वाध्यायध्वानं निशम्य केषां चिनु शरीराण्यगएयलावण्यश्री-णि निर्वये प्रोषितपतिकादीनां तरुणीनांरिरसादयः प्राध्युः॥
एवं चान्योन्यं निरंतररूपावलोकनगीतश्रवणादिनिर्मथमन्म- थोन्माथदौस्थ्यचारित्रमोषादयोऽनेकदोषाः पुष्येयुः॥
अर्थ ने साधुनो निरंतर कानने अमृत समान जे सुंदर